SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३७८ स्थाना तरतमजोगाभावेऽवाउब्धिय धारणा तदंतम्मि । सव्वत्थवासणा पुण, भणिया कालंतर सइत्ति ॥ ५॥" छाया-सामान्यमात्रग्रहणं नैश्चयिका समयमवग्रहः प्रथमः । ततोऽनन्तरमी हितवस्तु विशेपस्य योऽवायः ॥१॥ स पुनरीहावा यापेक्षया अवग्रह इत्युपचरितः । एप विशेपापेक्ष, सामान्यं गृह्णाति येन ॥ २ ॥ ततोऽनन्तरमीहा, ततोऽवायश्च तद्विशेषस्य । इति सामान्यविशेषापेक्षा यावदन्तिमो भेदः ॥ ३ ॥ सर्वत्रेहाचायौं, निश्चयतो मुक्त्वा आदि सामान्यम् । मंव्यवहारार्थ पुनः, सर्वत्रावग्रहोऽवायः ॥ ४ ॥ तरतमयोगाभावेऽवाय एव धारणा तदन्ते । सर्वत्र वासना पुनर्भणिना कालान्तरस्मृतिरिति ॥५॥ इति । अयासामर्थः प्रकाश्यते-'सामन्नमेत्तग्गहणं ' इत्यादि यः सामान्यमानं गृह्णाति स एकसामायिको नैश्चयिकः प्रथमोऽवग्रहः । द्वितीयस्तु ततः पश्चात् ईहितास्तुविशेषग्रहणशीलोऽन्तर्मुहूर्तप्रमाणोऽवायरूपो व्यावहारिको बोध्यः ॥ १॥ अयं पुनरीहावायापेक्षयाऽवग्रहहन्युपर्यते, यतोऽयं विशेषापेक्षं सामान्य गृह्णाति ॥२॥ ततः पश्चात् अवग्रहगृहीतसामान्यार्थस्य इन गाथाओं का अर्थ इस प्रकार से है-जो सामान्य मात्रको ग्रहण करता है वह एक समय प्रमाणकालवाला जैश्वयिक प्रथम अवग्रह है। द्वितीय जो अपग्रह है यह इसके बाद ईहितवस्तु विशेष को ग्रहण करने के स्वभाववाला होता है, इसके काल का प्रमाण एक अन्तमुंहत का है और यह अवाय (निश्चय ) रूप होता है यही व्यावहारिक अवग्रह है इसे जो अवग्रह कहा गया है वह ईहा और अवाय की अपेक्षासे उपचार से कहा गया है, क्योंकि यह विशेषापेक्ष सामान्यको " सामन्नमेत्तग्गहणं " त्या-- આ ગાથાઓને અર્થ આ પ્રમાણે છે-જે સામાન્ય માત્રને ગ્રહણ કરે છે તે એક સમયના પ્રમાણુ કાળવાળો નૈૠયિક પ્રથમ ગવગ્રહ છે. બીજે જે અવગ્રહ છે તે ત્યાર બાદ ઈહિત વસ્તુવિશેષને ગ્રહણ કરવાના સ્વભાવવાળો હોય છે. તેના કાળનું પ્રમાણ એક અન્તર્મુહૂર્તનું છે અને તે અવાય (નિશ્ચય) રૂપ હોય છે, એ જ વ્યાવહારિક અવગ્રહ છે. તેને જે અવગ્રહ રૂપે પ્રકટ કરવામાં આવેલ છે તે ઈહ અને અવાયની અપેક્ષાએ ઔપચારિક રીતે કહેલ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy