SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ सुषा टीका स्था०६ सू०२४ षइविधायर्यादिनिरूपणम् ३३९ निष्कषाय जीवस्य हितादित्वेन जायन्ते । अमुमेवाभिप्राय मदर्शयितुमाह-'छ हाणा अत्तवओ हिताए ' इत्यादि । अस्यार्थः पूर्वमूत्रवैपरीत्येन मावनीय इति ॥सु०२३। तथा-- मूलम्--छबिहा जाइआरिया मणुस्सा पण्णत्ता, तं जहा.. अंबट्टा य १ कलंदा य २ वेदेहा ३ वेदिगाइ य ४। हरिया ५ चुंचुणा ६ चेव छप्पेया इन्भजाइया ॥१॥ छठिवहा कुलारिया मणुस्ता पण्णत्ता, तं जहा--उग्गा १ भोगा २ राइण्णा ३ इक्खागा ४ णाया ४ कोरव्वा ६॥ सू० २४ ॥ छाया--पविधा जात्यार्या मनुष्याः प्रज्ञप्ताः, तद्यथा-अम्बष्ठाश्च १ कालन्दाश्च २ वैदेहा ३ वैदिका इति च ४॥ हरिता ५ 'चुचुना ६ श्चैव, पडप्येता इभ्यजातयः ।। १ ॥ पविधाः कुलार्या मनुष्याः प्रज्ञसाः, तबथा-उग्राः १, भोगाः २, राजन्याः ३, ऐक्ष्वाकाः ४, ज्ञाताः ५, कोरव्याः ६॥० २४॥ सब स्थान हितादिके लिये होते हैं । इसी अभिप्रायको दिखानेके लिये सूत्रकारने "छट्ठाणा अत्तयओ हियाए" इत्यादि सूत्र कही है, इस सूत्रका अर्थ पूर्व सूत्रसे विपरीत रूपले सावितकर लेना चाहिये ।।०२३।। ___ "छविहा जाहारिया मणुस्सा पण्णत्ता" इत्यादि सूत्र २४ ॥ सूत्रार्थ-आर्य मनुष्य छह प्रकारके कहे गये हैं, जैसे-अम्बष्ट१ कलन्द २ वैदेह ३ वैदिक ४ हारित ५ एवं चुनचुना ६ कुलार्य मनुष्य ६ प्रकारके कहे गयेहैं जैसे-उन १भोग २ राजन्य३ ऐक्ष्याक ४ ज्ञात ५ और कौरव्य ६ પરંતુ જે જીવ આત્મવાન્ (કષાયેથી રહિત) હોય છે, તેને માટે તે પર્યાય, પરિવાર આદિ રૂપ એ જ ૬ સ્થાન હિત, શુભ, કલ્યાણ આદિનું मन छे. मे पात सूत्र “छटाणा अत्तवओ हियाए " सूत्रमा वा। પ્રકટ કરી છે. આ સૂત્રને અર્થ પૂર્વ સૂત્ર કરતાં વિપરીત ગ્રહણ ४२ न . ॥ सू. २३ ॥ तथा " छविहा जाइआरिया मणुस्सा पण्णत्ता " Uत्याह સૂવાથ–આર્ય મનુષ્યના નીચે પ્રમાણે છે પ્રકાર કહ્યા છે— (१) २४५०४, (२) ४सन्ह, (3) वेट्टेड, (४) ६४, (५) हरित मन (6) ચુંચુના. કુલાર્ય મનુષ્યના નીચે પ્રમાણે ૬ પ્રકાર કહ્યા છે–(૧) ઉગ્ર, (૨) लोग, (3) २०४न्य भक्ष्मा, (५) ज्ञात मने (6) औ२व्य.
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy