SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३१० स्थानास्ने सम्प्रति प्रकारत्रयेण सर्वजीवानां पइविधत्वमाह-- मूला-छविहा सव्वजीवा पण्णत्ता, तं जहा-आमिणिबोहियणाणी जाव केवलणाणी अन्नाणी । अहवा छव्विहा सव्वजीवा पण्णत्ता, तं जहा-एनिंदिया जाय पंचिं दिया अणिदिया । अहवा छविहा सव्व जीवा पणत्ता, तं जहा-ओरालियसरीरी, १ वेउत्रियसरीरी २, आहारगलरीरी, ३, तेयगसरीरी, ४ कम्मगसरीरी, ५ असरीरी ६ ॥ सू० ९॥ छाया-पधिधाः सर्वजीवाः प्रमाः, तथया-आमिनिबोधिज्ञानी यावत् केवलज्ञानी अज्ञानी । अथवा पइविधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा-एकेन्द्रियाः यावत् पश्चेन्द्रिया अनिन्द्रियाः । अथवा पडविधाः सर्वजीवाः प्रज्ञप्ताः, तद्यथा-औदारिकशरीरी १ वैक्रियशरीरी २ आहारकशरीरी ३, तेजसशरीरी, ४ कर्मजशरीरी, ५ अशरीरी ६ ॥ ०९॥ टोका' छबिहा' इत्यादिव्याख्या रपटा । नवरम्-अन प्रथमे प्रकारे पष्ठे भेदे ये अज्ञानिना= अब सूत्रकार तीनप्रकार समस्त जीवों में छह प्रकारका कथन करते हैं छबिहा लब्धजीवा पण्णता इत्यादि सू०९॥ समस्त जीव छह प्रकार के कहे गये हैं-जैसे-आभिनि योधिकज्ञानी यावत् केवलज्ञानी और अज्ञानी अथवा-इस प्रकारसे भी समस्त जीव छह प्रकार के कहे गये हैं-जैसे-औदारिक शरीरी १ वैक्रिय शरीरी २ आहारक शरीरी ३ तैजस शरीरी ४ कार्मण शरीरी ५ और अशरीरी ६ વિષે પણ સમજવું સૂ. ૮ | હવે સૂત્રકાર ત્રણ રીતે સમસ્ત જીવેના છ પ્રકારનું કથન કરે છે– " छबिहा सव्वजीवा पण्णता"या: સમસ્ત સંસારી જીના છ પ્રકારે પડે છે. જેમકે આમિનિબે ધિક સાનીથી કેવળજ્ઞાની પર્યંતના પાંચ પ્રકારો અને (૬) અજ્ઞાની. અથવા સમસ્ત જીવોને આ પ્રમાણે ૬ પ્રકાર પણ પડે છે–(૧) દરિક શરીણી, (૨) વકિલ शरी, (3) 48.२४ शरी, (४) ते शरीरी, ५ मा २१३ मन (6) अशी અહીં પહેલી રીતે જે ૬ ભેદો પાડવામાં આવ્યા છે, તેમાના જે અજ્ઞાની
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy