SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था. ५ २. ३ ए २९ प्रतिक्रमणवरूपतिरूपणम् मणम्-अशुभेभ्यो मनोबाकाययोगेभ्यः प्रतिक्रमणप्रतिनिवर्तनम् ४। तथा-भावमतिक्रमणम्-अविनक्षितविशेषेभ्यः आस्त्रद्वारादिभ्यः प्रतिनिवर्तनम् । तदुक्तम् -- ___"मिच्छ ताइ न गच्छइ, न य गन्छावेह नाणुजाणाइ । जं मणवइकाएहि, तं भणियं भावपडिकमण ॥ १॥" छाया-मिथ्यात्वादि न गच्छति न च गमयति नानुजानाति । यद् मनोवाकायैस्तद् भणिनं भावपतिक्रमणम् ॥ १ ॥ इति ॥ भास्त्रवद्वारादि विशेषरूपेण विवक्षायां तु आस्त्रबद्वारमतिक्रमणादीनि पूर्वोतानि चत्वारि स्थानानि वोध्यानि । तदुक्तम्" मिच्छत्तपडिक्कमण, तहेच असंजमा पडिकमणं । कसायाण पडिक्कमण, जोगाण य अप्पसत्थाणं ॥ १॥" छाया-मिथ्यात्वमनिक्रमणं तथैव असंयमात् मतिक्रमणम् । कपायाणां प्रतिक्रमणं योगानां चापशरतानाम् ॥१॥ इति ॥ रमू० २९ ॥ अशुभ मन वचन काययोगोंसे जो प्रतिनिवर्तन है, वह योग निवर्तन है४ अविवक्षिा विशेपौवाले आस्रवारोंसे जो प्रतिनिवर्तल है, वह भावप्रतिक्रमण है। कहा भी है-"मिच्छत्ताइ न गच्छद" इत्यादि । जो जीव मन बचन कारसे मिथ्यात्व आदि भायोंमें न स्वयं जाता है, न दूतराको पहुँचाता है, और न उनकी अनुमोदना करता है, वह भाव प्रतिक्रमण है। ___ आत्रब द्वार आदिकी विशेष रूपले विवक्षामें तो पूर्वोक्त आत्रक छार प्रतिक्रमण आदि चार स्थान होते हैं। कहा भी है-"मिच्छत्त पडिक्कमणं " इत्यादि। તેનું નામ કાય પ્રતિક્રમણ છે. અશુભ, મન, વચન અને કાય જેગોને પરિત્યાગ કરે તેનું નામ ગપ્રતિક્રમણ છે અવિવક્ષિત વિશેવાળા આસવારથી જે પ્રતિનિવર્તન થાય છે, તેનું નામ ભાવ પ્રતિક્રમણ છે. કહ્યું पy छे " मिच्छत्ताइ न गच्छइ" त्याह-- - જીલનું મન, વચન અને કાય વડે મિથ્યાત્વ આદિ ભાવમાં જાતે જવું નહીં, અન્યને તે ભાવમાં લીન કરવા નહીં અને તે પ્રકારના ભાવની અનુમદના કરવી નહીં તેનું નામ ભાવપ્રતિક્રમણ છે. આ સવકાર આદિની વિશેષ રૂપે વિવક્ષામાં તે પૂર્વોક્ત આ અવદ્વાર પ્રતિક્રમણ આદિ ચાર સ્થાન હોય છે, ४५ छ ? 'मिच्छत्त पडिकमणं " त्यादि--(१) मिथ्या प्रतिमा,
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy