SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ TET स्थानासूत्रे क्षायोपशमिकाद्मानादौदविकस्य वनं गतः । तत्रापि च स एवार्थः प्रतिक्लगमात् स्मृतः ॥ २ ॥ " इति । तदिदं प्रतिक्रमणं पञ्चविधं शतम् । पञ्चविधत्वमेवाह - तद्यथा - आस्रवद्वारप्रतिक्रमणम् - आस्रवद्वाराणि= पाणातिपातादीनि रातः प्रतिक्रमणं निवर्तनम् २ | मिध्यात्वप्रतिकरणम् - मिध्यात्वम् आकमाना मोग सहगाकारैर्नवति, ततः प्रत्तिक्रमणं - निवर्त्तनम् २। कपायप्रतिक्रमणम्-रुपायेभ्यः प्रतिनिवृत्तिः ३| योगप्रतिक्र 61 'स्वस्थानात् यत् परस्थानं " इत्यादि । प्रमाद के वशसे जीवका जो अपने स्थान से हटकर परस्थानमें गमन है, और फिर वहां से जो पुनः अपने स्थान पर आजाना वह प्रतिक्रमण है । " क्षायोपशमिकाद भावाद् " इत्यादि । इसी तरहसे जो कोई जीव क्षायोपशमिक भाव से औदयिक भावका वर्शगत हो जाता है, और पुनः उसी क्षायोपशमिक भावमें आकर प्राप्त जिसके प्रभाव से हो जाता है वह प्रतिक्रमण है । ऐसा यह प्रतिक्रमण पांच प्रकारका कहा गया है, इनमें जा आस्रवद्वार प्रतिक्रमण है, वह प्राणातिपातादि रूप जो ओसव द्वार है, उनसे निवर्तन रूप पीछे हटने रूप होता है । मिथ्यात्व प्रतिक्रमण - आभोग ' (जानकर ) अनाभोग (अनजान ) एवं सहसाकार (अकस्मात् ) से मिथ्यात्व होता है, सो इस मिथ्यात्व से जो जीवका निवर्तन है, वह मिथ्यात्व प्रतिक्रमण है, कषाय से जो प्रतिनिवृत्ति है, वह कपाय प्रतिक्रमण है, परस्थान' " त्याहि प्रभाहने अरो छवनु स्वस्थानमांश्री नाणीने परस्थानमां જે ગમન થાય છે, અને ફરીથી ત્યાંથી સ્વસ્થાનમાં જે આગમન થાય છે तेनु' नाम प्रतिभय् छे " क्षायोपशमिकाद् भावाद् " इत्याह- કાઇ જીવ ક્ષાયેાપશમિક ભાવમાંથી ઔયિક ભાવમાં આવી જાય અને ફ્રી ઔદિયેક ભાવમાંથી ક્ષાર્યપામિક ભાવમાં આવી જાય છે, આવુ' જેના પ્રભાવથી બને છે તેનુ' નામ પ્રતિકમણુ છે એવા પ્રતિક્રમણના પાંચ પ્રાર કહ્યા છે--અસત્રદ્વાર રૂપ જે પ્રતિક્રમણુ છે તે પ્રાણાતિપાત આદિ રૂપ જે આસત્ર દ્વારા છે તેમનાથી નિવન રૂપ (तेभ ५२तां अटवा ३५) होय छे. आलोग (लङ्गीने ) अनालोग (अल જીતા) અને અકસ્માતથી જે મિથ્યાત્વનું સેવન થઈ જાય છે, તે મિથ્યાત્વથી નિવૃત્ત થવુ તેનુ' નામ મિથ્યાત્વનું પ્રતિક્રમણ છે. કાચેમાંથી નિવૃત્ત થવુ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy