SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ. ३ सू २० पञ्चविधसंवत्सर निरूपणम् 1 रथ प्रोच्यते इति ३ | आदित्यसंवत्सर लक्षणतो निर्दिशति - ' पुढविदगाणं इत्यादि । यत्र संवत्सरे आदित्यः = सूर्यः पृथिव्युदकानां रसं=माधुर्यस्निग्धतादिलक्षणं पृथिवीजलसम्बन्धिरसं पुष्पफलेभ्यो ददाति = प्रयच्छति । तथा - अल्पेनावि वर्षेण = अल्पदृष्टयाऽपि तथाविधवमावेऽपि सस्यं = शाल्यादिकम् अन्नं सम्यक्= याथातथ्येन निष्पद्यते = जायते । सोऽयं संवत्सरो लक्षणन आदित्यसंवत्सर उच्यते इति । अथ अभिवर्द्धितसंवत्सरं लक्षणतो निर्दिशति - ' आदिच्चतेयतत्रिया ' इत्यादिना । यत्र संवत्सरे आदित्यतेजस्तापिताः = सूर्यकिरणै' संतापिताः क्षणलवमुहूर्त्त दिवसाः - क्षणः = कालविशेषः लवः = एकोनपञ्चाशदुच्छा सममाणः सप्तसप्तति लत्रप्रमाणः दिवस: अहोरात्रः, एषां द्वन्द्वे ते तथाभूताः - क्षणलमुहूर्तदिवसाः ऋतवथ परिणमन्ति । तथा सूर्यकिरणतापितास्त एव क्षणलबमुहूर्त्त दिवसाः रेणुभिः वायुरिक्षत रेणुभिः कहा गया है, ' पुढविदगाणं " जिस सवत्सर में सूर्य पृथिवी एवं उद ऋतवश्च के रसको पृथिवी सम्बन्धी रसको एवं उदक सम्बन्धी रसको - मधुरता स्निग्धताको - पुष्प फलोंके लिये देता है, तथा अल्प भी दृष्टि से जिस संवत्सर में शालि आदि अन्न अच्छी तरह से निष्पन्न होता है, ऐसा यह संवत्सर इन लक्षणोंकी अपेक्षासे आदित्य संवत्सर कहा गया है " आदिच्च तेतविया " इत्यादि । जिस संवत्सर में सूर्य के तेजसे किरणोंसे तापितकाल - विशेष रूप क्षण मुहूर्त ४९ उच्छ्वास प्रमाण लव एवं अहोरात्ररूप दिवस और ऋतुएँ, दो दो साम प्रमाणवाली होती है तथासूर्यकी किरणोंसे तापित हुए वे ही क्षण लव मुहूर्त और दिवस एवं ऋतुएँ वायु से उडाई गई धूलि द्वारा स्थलोंको पूरित कर देती हैं, સવત્સરમાં સૂર્ય मादित्य भवत्र – “ पुढविदगाणं " इत्यादि - પૃથ્વી અને ઉદકના રસને-પૃથ્વીસ ધી રસને અને પાણી સખ`ધી રસને એટલે કે પુષ્પ અને લેાને મધુરતા અને સ્નિગ્ધતા અપે છે, તથા જે સંવત્સરમાં અલ્પ વૃષ્ટિ થવા છતા પણ ડાંગર આદિ ધન્યા વિશેષ પ્રમાણુમાં ઉત્પન્ન થાય છે, તે સવત્સરને આદિત્ય સવત્સર કહે છે << आदिच्च तेयतविया " इत्याहि - = २५७ જે સ‘વત્સરમા સૂર્યના તેજથી (કરા વર્ડ) કાળવિશેષ રૂપ ક્ષસ, મુષ્કૃત ૪૯ ઉચ્છ્વાસ પ્રમાણુ લવ, અહેરાત્ર રૂપ દિન રાત, તથા બબ્બે માસ પ્રમાણવાળી ઋતુએ તમ થાય છે અને સૂર્યાંના કિરણેાથી તપ્ત થયેલી એ જ ક્ષÌ, લવ, મુહૂત દિવસ અને ઋતુ પવન વડે ઉડેલી ધૂળ વડે સ્થળાને ભરી દે છે, તે સ વત્સરનું નામ અભિવ स्था०-३३ "
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy