SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २५६ स्थानासो करोति । नथा-यो विपमचारनक्षत्र:-विषमः चारा-चलनं येषां तानि तथा भूतानि नक्षत्राणि यत्र स तथाभूनो भवति । तथा-कटका अत्य॒णः, अनि शीतो वा भवति । तथा-बदरच भवति । पचंविधो यः संवत्सरः, तं चन्द्रसंवत्सरमाह-चन्द्रचारलक्षणलक्षितत्वादय संवत्सरो लघणतश्चन्द्रो योव्य इति २। अथ ऋतुसंवत्सर लक्षणतो निर्दिगति-विसमं' इत्यादिना । यत्र प्रवाटिना वृक्षाः विषम वैषम्येण परिणमन्ने परिणता भान्ति-अफरायुभेदावस्था यान्ति । तथा-अनुतपु-अस्वकालेऽपि पुष्पफलं मयन्छन्ति स्वभावतः चत्रादिपु पुप्पफलो. द्गमशीला अपि रसालला माघादिपु पुपादिशालिनो भवन्ति । तथा-पत्र मेयो वर्ष=वृष्टिं न सम्यग् वर्ष ति, एवंभूनो यः संवत्सरन्तं तीर्थक्रप्रभृतिभिलक्षणतः कार्मणं संवत्सरम् आह । अयं कामण संवत्सर एवं नातुसंवत्सरः सावनसंवत्समालियोंके साथ सम्पन्ध करता है, तथा विद्यम चालवाले नक्षत्र जिममें होते हैं, ऐना जो संवत्लर होता है, तथा जो कटुक अत्युप्ण होता है। अथवा अतिशीत होता है, तथा यसदक-बगल जलयाला होता है, ऐसा जो संवत्सर होता है, रह चन्द्र संवत्सर चन्द्रली गतिरूप लक्षणोंसे लक्षित होनेके कारण लक्षणकी अपेक्षा चन्द्र लवरसर कहा गया है। ऋतु संवत्सर - जिसमें प्रवाली वृक्ष विषमता रूपले परिणत होते हैं-अादिकोंके उभेद होने रूप अवस्थाको प्राप्त करते हैं राधा-अकालमें ली जो पुप्प फलको देते हैं जैसे स्वभावसे चैत्र आदिमें पुष्पफलोद्मशील भी सालवृक्ष-आम्र. वृक्ष माघ आदि बहीनों में प्रध्पादि देनेवाले हो जाते हैं, तथा जिसमें वृष्टि अच्छी तरहसे नहीं होती है, ऐसा जो संवसर है, वह तुसंवत्सर है, इस ऋतु संवत्सरफा नामही फार्मग संघरसर है, यह कामण संपत्लरही ऋतु लवस्तर और सावन संदरलर नामान्तरथाला સંવત્સર કહે છે. તે સંવત્સરમાં અતિશય ઠંડી અથવા અતિશય ગરમી પડે છે અને ભારે વરસાદ પડે છે. આ સંવત્સર ચન્દ્રની ગતિરૂપ લક્ષણેથી લક્ષિત હેવાને કારણે તેને લક્ષણની અપેક્ષાએ ચદ્ર સંવત્સર કહે છે. | ઋતુ સંવત્સર–જેમાં વૃક્ષ વિષમ રૂપે પરિમન પામે છે અંકુરાધિને ઉદ્દભેદ થવા રૂપ દશાને પ્રાપ્ત કરે છે, તથા અકાળે પણ જે ફૂલફળ દે છે, જેમકે ચૈત્ર માસમાં પુષ્પ અને ફેમીલ કમ્રાળ આમ્રવૃક્ષ મહા આદિ માસમાં કુલફળ દેતાં થઈ જાય છે, તથા જે સંવત્સરમાં સારી વૃષ્ટિ થતી નથી, તે સંવત્સરને ઋતુ સંવત્સર કહે છે. આ ઋતુ સંવત્સરને જ કામણ સંવત્સર કહે છે. અથવા આ કામણ સંવત્સરના જ ઋતુસંવત્સર અને પાવન સંવત્સર રૂપ બીજા નામે કહ્યાં છે.
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy