SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ ३ सू २० विधत्सरनिरूपणम् २५३ तु प्रमाणं विवक्षितमिति । तथा ऋतुः ऋतुसंवत्सरः ऋतवो लोकमसिद्धा वसन्वादयः, तत्प्रधानः संवत्सर इत्यर्थः । अयं च सावनमासकर्ममासपर्यायैः द्वादशभि तमासैर्निष्पद्यते । एकैकस्मिन् ऋतुमासे त्रिंशदहोरात्रा (३०) भवन्ति । एकस्मिन् ऋतुसंवत्सरेतु पष्टयधिकशतत्रय प्रमाणा अहोरात्रा (३६०) भवन्तीति । तथा - भादित्य = आदित्य संवत्सरः अयं च द्वादशभिरादित्यमासेनिष्पद्यते । एकस्मिमादित्यमासे तु सार्द्धर्निगद्दिनानि (३० १-२ ) भवन्ति । एकस्मिन्नादित्य-संवत्सरे पट्पष्टयधिकशतत्रयमाणानि ( ३६६ ) दिनानि भवन्तीति । अभिवर्द्धित उक्तलक्षण एव । ५ नक्षत्रादि भेदेरुक्तोऽयमेव प्रमाण संवत्सरो लक्षणप्राधान्येन यदा निर्दिश्यते तदा लक्षण संवत्सरो भवति । अयं लक्षण संवत्सरोऽपि चन्द्रादिभेदेन पञ्चविधो भवति । अवयवता मात्र विवक्षित हुई हैं, और यहां उसका प्रमाण विवक्षित हुआ है । वसन्त आदिक ऋतुओं की प्रधानताचाला जो संवत्सर है, वह ऋतुसंवत्सर है । यह संवत्सर सावन मास कर्ममास पर्यायवाले १२ ऋतुमासों से निष्पन्न होता है। एक २ ऋतुमासमें तीस अहोरात्र होते हैं | आदित्य संवत्सर - यह १२ आदित्य मासों द्वारा निष्पन्न होता है, एक आदित्य मासमें ३०१ दिन होते हैं । एक आदित्य संवत्सर में ३६६ दिन होते हैं । अभिवर्द्धित - इसका लक्षण कह दिया गया है । नक्षत्र आदिके भेदों से कहा गया यही प्रमाण संवत्सर लक्षणों की प्रधानता से जय निर्दिष्ट होता है, तब लक्षण संवत्सर होता है। यह लक्षणसंव ત્યાં યુગની અવયવતાની જ વિત્રક્ષા થઈ છે અને અહી તેનું પ્રમાણ વિવક્ષિત થયું છે. વસંત આદિ ઋતુઓની પ્રધાનતાવાળું જે સવત્સર છે તેને ઋતુ. સવત્સર કહે છે. તે સ'વત્સર શ્રાવણુમાસ આદિ ૧૨ માસેનું બને છે તે પ્રત્યેક ઋતુમાસમાં ૩૦ દિવસ અને ૩૦ રાત્રિ હોય છે. આ રીતે એક ઋતુસ'વત્સરના ૩૬૦ દિનરાત થાય છે. साहित्य संवत्सरते मार साहित्य (सूर्य) भासोनु' भने छे. ૩૦।૧।૨ દિવસને એક આદિત્યમાસ અને ૩૬૬ દિવસનુ એક આદિત્ય संवत्सर थाय छे. અભિવૃદ્વૈિત સ'વત્સરતુ' વરૂપ આગળ પ્રકટ થઇ ચુકયુ છે. નક્ષત્ર આદિકાના ભેદની અપેક્ષાએ પ્રતિપાદિત પ્રમાણુ સવશ્વરની જ્યારે લક્ષણ્ણાની પ્રધાનતાપૂર્વક નિર્દેશ થાય છે, ત્યારે તેને લક્ષણુ સ'વત્સર કહે છે તે લક્ષણુ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy