SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सुधा रीका सा० ५ ००३ सू०२० पंचविसंवत्सरनिरूपणम् २४९ नक्षत्रमण्डलभोगस्तु सप्तविंशत्या दिनैः सप्तपण्टिभागविभक्तस्यैकस्य दिवसस्य एकविंशत्या भागेश्व (२७३३ ) भवति । एतावदिवसप्रमाणो नक्षत्रमास एकस्मिन् नक्षत्रसंवत्सरे तु सप्तविंशत्यधिकानि त्रीणि शतानि दिनानि सप्तपप्टिभागविभक्तस्यैकस्य दिवसम्य एकपञ्चाशद्भागाश्च (३२७१३ ) भवन्तीति ।। युगसंवत्सरः-पञ्चसंवत्सरात्मकं युगं, तदेकदेशभूतश्चन्द्रादिसंवत्सरो युगसंवत्सर इति । प्रमाणसंवत्सरः प्रमाण-परिमाण दिवसादीनां, तेनोपलक्षितो वक्ष्यमाण एच नक्षत्र संवत्सरादि लक्षणसंवत्सरः वक्ष्यमाण स्वरूपाणां लक्षणानां प्राधान्येन प्रमाणसंवत्सर एव । शनैश्चरसंवत्सरः शनैश्चरेण निष्पादितः होता है चन्द्र फे नक्षत्र मण्डलका जो भोगकाल होता है यह नक्षत्र मास होता है, चन्द्र के नक्षत्र मण्डलका भोगकाल २७ दिन और ६७ भागों में विभक्त एक दिनके २१ भाग प्रमाण होता है, अर्थात् नक्षत्र मास नक्षत्र मण्डलका भोगकोल २७।२१-६७ सउसठिया इक्कीस दिनका होता है । एक नक्षत्र संवत्सरमें ३२७ दिन और एक दिनके ६७ भागों से ५१ भाग होते हैं। युग. संवत्सर-पांच संवत्सरोंका एक युग होता है, इसको एकदेश भृत चन्द्रादि संवत्सर होता है, यह चन्द्रादि संवत्सरही युग संघस्सर है। प्रमाण संवत्सर दिवस आदिके प्रमाणसे उपलक्षित जो नक्षत्र संवत्सर आदि है वही प्रमाण संवत्सर है. लक्षण संवत्सर-जिनका स्वरूप आगे कहा जानेवाला है, ऐले लक्षणों की प्रधानताले जो प्रमाण संप. स्सर है, वही लक्षण संवत्सर है । शनैश्चर लंबरलर-जो संवत्सर शनैમાસ ર૭/૨૧/૬૭ સડસતીયા એકવીસ દિવસ હોય છે. એવાં બાર નક્ષત્રમાસનું એક નક્ષત્ર સંવત્સર થાય છે તે નક્ષત્ર સંવત્સરના ૩૨૭૫૧૬૭ દિવસ હોય છે. યુગ સંવત્સર–પાંચ સંવત્સરાને એક યુગ થાય છે. તેના એકદેશભૂત (ભાગ રૂ૫) ચન્દ્ર સ વત્સર હોય છે. તે ચન્દ્રાદિ સંવત્સર જ યુગ સંવત્સર છે પ્રમાણ સંવત્સર–દિવસ આદિના પ્રમાણુથી ઉપલક્ષિત જે નક્ષત્ર સંવસર આદિ છે, એ જ પ્રમાણ સવિસર છે. લક્ષણ સંવત્સર–તેના સ્વરૂપનું પ્રતિપાદન આગળ કરવામાં આવશે. એવા લક્ષણેની પ્રધાનતાવાળું જે પ્રમાણુ સંવત્સર છે, તેનું નામ જ લક્ષણ રાંવત્સર છે શનૈશ્વર સંવત્સર–જે સંવત્સરનુ શનીચર વડે નિર્માણ થાય છે, તેને નેશ્વર સંવત્સર કહે છે એટલે કે જેટલા સમયમાં શનીને ગ્રહ એક નક્ષ स्था-३२
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy