SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ પટ ' स्थानास्त्रे सस्सं । ४। आइच्चतेयतविया, खणलत्रदिवसा उऊ परिणमंति पूरिति रेणुथलयाई, तमाहु आभिवडियं जाण ॥ ५॥ सू०२० ॥ __छाया-पञ्च संवत्सराः प्रज्ञप्ताः, तद्यथा-नक्षत्रसंवत्सरः १ युगसंवत्सरः २ प्रमाणसंवत्सरः ३ लक्षणसंवत्सरः ४ शनैश्वरसंवत्सरः ५ ११। युगसंवत्सरः पञ्चवियः प्रज्ञप्तः, तद्यथा-चन्द्रः १ चन्द्रः २ अभिवद्धितः ३ चन्द्रः ४ अभिवद्धितश्चैव ५।२। प्रमाणसंवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-नक्षत्रः १ चन्द्र: २ ऋतः ३ आदित्यः ४ अभिवद्धितः ५ । ३ । लक्षण संवत्सरः पश्च विधः प्रज्ञप्तः, तद्यथासमकं नक्षत्राणि योग योजयन्ति समकम् ऋतकः परिणमन्ते । नात्युष्णो नातिशीतो बहुदको भाति नक्षत्रः । १ । शशी सकलपौर्णमासी योजयति विपमवार नक्षत्रः । कटुको बहुदकश्च तमाहुः-संवत्सरं चान्द्रम् ।। २॥ विषम प्रालिनः परिणमन्ते अनृतुपु ददति पुष्पफलम् । वर्ष न सम्यग् वर्षति तमाहुः संवत्सरं फार्मणम् ॥३॥ पृथिव्युदकानां तु रसं पुष्यफले यस्तु ददाति आदित्यः । अल्पेनापि वर्गेण सम्यग निष्पद्यते सस्यम् ॥४॥ आदित्यतेजस्तापिताः क्षणलयदिवसा ऋतवा परिणमन्ते । पूरयन्ति रेणुमिः स्थल कानि तमाहुः अभिवदितं जानीहि ।। ४ ।। सू० २० ॥ टीका -'पंच संबच्छरा' इत्यादि संवसरा:-नक्षत्रसंवत्सरादिभेदेन पञ्चविधा वोध्याः । तत्र-द्वादशनक्षत्रनागात्मको योध्यः । नक्षत्रमासस्तु चन्द्रस्य नक्षत्रमण्डलभोगकालः । चन्द्रस्य इस सूत्रा कल महर आदि धान्यों को योनिका छेद पांच वर्षके शद हो जाता है ऐसा कहा है सो अन सून तार उन्हीं संवत्सरोका पंचविध रूपसे कथन करते हैं-'पंच संबच्छरा पणता' इत्यादि स्वना२०॥ टीकार्थ-संवत्सर पनि प्रकारके कहे गयेहैं-जैसे-नक्षत्र संवत्सर युग संवत्सर २ प्रमाण संवत्सर ३ लक्ष ग संवत्लर ४ और शनैश्चर संव. सर ५ इनमें जो नक्षत्र संवत्सर होता है, वह १२ नक्षत्रोंके मास रूप આગલા સૂત્રમાં એવું કહેવામાં આવ્યું છે કે વટાણા, મસૂર આદિ ધાન્યની નિનો પાંચ વર્ષમાં વિનાશ થઈ જાય છે. હવે સૂત્રકાર એ જ સંવત્સર (વ) ના પાંચ પ્રકારનું કથન કરે છે “पय संपच्छ। पण्णत्ता" इत्यादिसाथ-सवत्स२ ५in मरना i -(१) नक्षत्र सवत्सर, (२) युगसक. (म२, (3) प्रभा २ स२, (४) सक्ष सत्य२ गने (५) शनश्व२ सवत्स२. નક્ષત્ર સંવ-સર બાર નક્ષત્રના મસ રૂપ હ ય છે. ચન્દ્રને નક્ષત્ર મંડળને જે ભેગકળ છે તેને નક્ષત્રમાસ કહે છે. નક્ષત્ર મંડળના ભેગકાળ રૂપ નક્ષત્ર
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy