SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २४२ स्थानासू फपापिणः अपाविणः । अपवा-पञ्चविधाः सर्वनीयाः मज्ञप्ताः, तथा नेरयिका यावत् देवाः सिद्धाः ।। १० १८ ॥ टीका-विहा' इत्यादि संसारसमापनकाः-संसरण संसार: नारकतिर्यग्नरामरभवानुभवभ्रमणलक्षणः, तं सम्यक् एकीभावेन आपना: माताः, संपारसमापन्नाः, त एव संसारसमाप. मकाः भवतिनो जीश इत्यर्थः । ते च पञ्चविधाः कथिताः । पञ्चविधत्वमेवपाह-वद्यथा-एकेन्द्रियाः एकेन्द्रियजीवाः, यावत्-पञ्चेन्द्रिया=पञ्चन्द्रियजीवाः । यावत्पदेन-द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रियजीवा ग्राह्याः। पते प्रत्येकं पञ्चगतिकाः पञ्चागतिकाश्च भनन्ति । तदेव प्रदर्शयति-' एगिदिया पंचगइया - इत्यादि । एकेन्द्रियाः-एक स्पर्शनलक्षणम् इन्द्रियं येषां ते तथाभूता जीवाः . निर्गन्ध जीवरक्षा निमित्तही समितियोंसे युक्त होते हैं, अतः अध सूत्रकार जीवके स्वरूपका कथन करते हैं- पंचविहा संसारसमावन्नगा' इत्यादि मूत्र १८ ॥ टीकार्य-नारक निर्यक् मनुष्य और देयके भघोंका भोगना-उनमें भ्रमण करना. इसका नाम संसार है, इस संसारको जो एकीभावसे प्रास हैं, वे संसारसमापन्नक हैं। तात्पर्य यह है कि जो भववर्ती जीव हैं वे समारसमापन्नक हैं। ये संसारलमापन्नक जीव एकेन्द्रिय यावत् पञ्चेन्द्रिय जीवसे पांच प्रकार के हैं । यहाँ यावत्पदसे "दीन्द्रिय, तीन्द्रिय एवं चतुरिन्द्रिय" जीवोंका ग्रहण हुआ है । ये प्रत्येक पंचगतिक और पंच आगतिक होते हैं। यही चान अब सूत्रकार प्रकट करते हैं-" एगि. दिया पंचाइया" इत्यादि । सिनको एक स्पर्शन इन्द्रिय होती है ये નિ થે જીવરક્ષાને નિમિત્તે જ પાંચ સમિતિઓથી યુક્ત હોય છે, - તેથી હવે સત્રકાર જીવના સ્વરૂપનું કથન કરે છે. "पंचविहा संसारसमावन्नगा " त्यात ટીકાઈ-નારક, તિર્યંચ, મનુષ્ય અને દેવને ભને ભેગવવા તે ભમાં શ્રમણ કરવું તેનું નામ સંસાર છે જેઓ આ સંસારમાં ઉપર્યુક્ત કઈ પણ ગતિનું જીવન જીવી રહ્યા છે તેમને સંસાર સમાપન્નક કહે છે. એટલે કે ભવવત જેને સંસાર સમાપક કહે છે તેમના કેન્દ્રિયથી લઈને પચેન્દ્રિય પર્યન્તના પાંચ દ કહ્યા છે તે પ્રત્યેક પંચગનિક અને પંચ આગતિક હોય छ. मे पात सूत्र४१२ ५४८ ४२ छ. " एगिदिया पंचगइया "त्याह જે જેને એક માત્ર સ્પર્શેન્દ્રિયને જ સદ્દભાવ હોય છે, તેમને એકે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy