SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ सुषा टीका स्था.५ उ. ३ १ १८ जोवस्वनिरूपणम् सुप्रतिलेखितसुप्रमार्जिताटिक्रमेण प्रत्तिः । तधा-परिष्ठापनि कासमितिः-उच्चारस्प-पुरीपस्य, प्रस्रवणस्य-मूत्रस्य, खेलस्य लेष्मणः, शिड्डाणस्य नासिकोद्भवमलस्य, जल्लस्य शरीरमलस्य च परिष्ठापनिकायां-त्यागे समितिः सम्यक् प्रवृत्तिः ॥ सू० १७ ॥ निर्ग्रन्थाच जीवरक्षार्थमेव समितियुक्ता भवन्तीनि जीवस्वरूपमाह-- म्लम्--पंचविहा सोनारसमावन्नगा जीवा पण्णत्ता, तं जहा.. एगिदिया जाव पंचिंदिया । एगिदिया पंचगइया पंचागइया पण्णता, तं जहा-एगिदिए एगिदिएसु उबवजमाणे एगिदि. एहितो जाव पंचिंदिएहिंतो वा उबवजेजा, से चैव णं एगिदिए एगिदियत्तं विप्पजहमाणे एगिंदियत्ताए वा जाव पंचिं. दियत्ताए वा गच्छेजा । बंदिया पंचगइया पंचागइया एवं बेव ३। एवं जाव पंचिंदिया पंचगइया पंचागइया पण्णत्ता । पंजिदिया जाव गच्छेजा ५॥ पंचविहा सव्वजीवा पण्णत्ता, तं जहा--कोहकलाई जाव लोहकसाई अकसाई । अहवा पंचविहा सम्धजीवा पण्णत्ता, तं जहा-नेरईया जाब देवा सिद्धा ।।सू०१८॥ छाया-पञ्चविधाः संसाररायापनका जीवाः प्रज्ञताः, तद्यथा-एकेन्द्रिया यात् पञ्चेन्द्रियाः । एकेन्द्रियाः पञ्च गतिकाः पञ्चागतिकाः प्रज्ञप्ताः, तबधाएकेन्द्रियएकेन्द्रियेपु उत्पधमान एकेन्द्रियेभ्यो यावत् पश्चेन्द्रियेभ्यो वा उपपघते, स एव खलु एकेन्द्रिय एकेन्द्रियत्वं विप्रजहन एकेन्द्रियतया दा यावत् पञ्चेन्द्रियतया वा गच्छनि २। द्वीन्द्रियाः पञ्चगतिकाः पञ्चागतिका एवमेव ३॥ एवं यात पञ्चेन्द्रियाः पञ्चगतिकाः पञ्चागतिकाः प्रज्ञप्ताः ४, पश्चेन्द्रिया यावत गम्छन्ति ५। पञ्चविधाः सर्वनीवाः प्रज्ञप्ताः, तयथा-क्रोधकपायिणो यावत् लोभ है, एवं मलमूत्रके श्लेष्मा शिवाण-नाकके मलके जल्ल शरीरके मैलके त्यागमें जो सम्यक्प्रवृत्ति है वह परिष्ठापनिका समिति है ॥४० १७॥ મળમૂત્ર, કફ, શિંઘાણ-નાકમાંથી નીકળતે ચીકણે પદાર્થ અને જલ ( २२ मेस) ना त्यामनी ५ त्ति छ तेनु नाम '२. पनि समिति छ. ॥ सू. १७ ॥ स्था०-३१
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy