SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सुधा रोको स्था०५१०३ सू०१० छद्मस्थकेवलिनोरशेयज्ञेयपदार्थनिरूपणम् २१ सूर्यदृष्टं तु यदृष्ट, तदिव्यमुपयो विदुः । पार्थिवं च मृदा स्नानं, मनः शुद्धिस्तु मानसम् ॥ ४ ॥” इति ।मु०९॥ पूर्वमुत्रे ब्रह्मशौचभुक्तम् तच्च जीवशुद्धिरूपम् । जीवं तु छद्मस्थो न विजानाति केवली तु विजानातीति सम्बन्धाच्छद्मस्थकेवलिनोरज्ञेयज्ञेयपदार्थान् पञ्चधा "प्रतिपादयति मूलम् -पंच ठाणाई छउमत्थे सव्वभावेणं ण जाणइ, ण पासइ, तं जहा-धम्मस्थिकायं १ अधम्मत्थिकायं २ आगासथिकाय ३ जीवं असरीरपडिबद्धं ४, परमाणुपोग्गलं ५। एयाणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सम्वभावेणं जाणइ पालइ धम्मत्थिकायं जाव परमाणुपोग्गलं ॥सू० १०॥ छाया-पश्च स्थानानि छद्मस्थः सर्वभावेन न जानाति न पश्यति, तद्यथाधर्मास्तिकायम् १ अधर्मास्तिकायम् २ आकाशास्तिकायम्' ३ जीवम् अशरीरप्रतिवद्ध ४ परमाणु युद्गलम् ५। एतान्येव उत्पन्नज्ञानदर्शनधरः अर्हन् जिनः केवली 'सर्वमावेन जानाति पश्यति-धर्मास्तिकायं यावत् परमाणुपुद्गलम् ॥०१०।। जो स्नान किया जाता है, वह वायव्य स्नान है, मूर्यका आताप लेना यह दिव्य स्नान है, मृत्तिका से जो स्नान है, वह पार्थिव स्नान है, और मनकी शुद्धि करना यह मानस स्नान है ।मु०॥ इस प्रकारसे यह शोच कहा है, यह शौच जीदकी शुद्धि रूप होता है, छद्मस्थ जीवको नहीं जानता है, केवलीही जीवको जानते हैं, सो इस सम्बन्धको लेकर अबसूत्रकार छद्मस्थ और केवलीके जो अज्ञेय ज्ञेय पदार्थ हैं, उनके पांच प्रकारोंका कथन करते हैं-- _ 'पंच ठाणाई छउमत्थे सव्वभावेणं ण जाणइ इत्यादि' सूत्र १० ॥ નામ વાયવ્યસ્નાન છે. સૂર્યના તડકા વડે જે આતાપના લેવાય છે, તેનું નામ દિવ્યસ્નાન છે. માટી વડે જે સ્નાન કરાય છે, તેનું નામ પાર્થિવસ્નાન છે. અને મનની શુદ્ધિ કરવા રૂપ માનસસ્નાન હોય છે. એ સૂ. ૯ | આ પ્રકારના આ શૌચ કહ્યાં છે તે શૌચ જીવની શુદ્ધિરૂપ હોય છે. છદ્મસ્થ મનુષ્ય જીવને જાણતા નથી, કેવલી જ જીવને જાણે છે. આ પ્રકારના સંબધને અનુલક્ષીને હવે સૂત્રકાર છસ્વસ્થ અને કેવલીને જે અય અને રેય પદાર્થો છે તેમના પાંચ પ્રકારનું કથન કરે છે.
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy