SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ૨૦ "6 सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौच, जलशौंच च पञ्चमम् ॥ १ ॥ " इति । अन्यतीर्थिकैः पुनरिदं शौचं सप्तविधं मोक्तं तथाहि"सप्तस्नानानि प्रोक्तानि स्वयमेव स्वयम्भुवा । व्यभावविशुद्धयर्थम् ऋषीणां ब्रह्मवादिणाम् ॥ १ ॥ आग्नेयं वारुणं ब्राह्म, वायव्य दिव्यमेव च । पार्थिवं मानसं चैत्र स्नानं सप्तविध स्मृतम् ॥ २ ॥ आग्नेयं भस्मना स्नानमवगाह्येतु वारुणम् आपोहिष्ठामयं ब्राह्म वायव्यं तु गवां रजः ३ ॥ , स्थानासूत्रे निग्रह शौच और सर्वभूत दया शौच ये जो चार प्रकारके शौच हैं, वह भी गृहीत हो जाता है । कहा भी है " सत्यं शौच तपः शौचं " इत्यादि । अन्य तीर्थिकोंने जो सात प्रकारका शौच कहा है वह इस प्रकार से " सप्त स्नानानि प्रोक्तानि " इत्यादि । ऋषी ब्रह्मचारियोंका द्रव्य एवं भावकी शुद्धि के लिये स्वयंभूने ये सात स्नान कहे हैं - आग्नेय १ वारुण २ ब्राह्म ३ वायव्य ४ दिव्य ५ पार्थिव ६ और मानस स्नान ७ इनमें जो राखसे स्नान किया जाता है, वह आग्नेय स्नान है, जलसे जो स्नान किया जाता है, वह वारुण स्नान है.... मंत्र से जो स्नान किया जाय ... वह ब्रह्मस्नान है, गोधूलिसे શૌચમાં સત્યશૌચ, તપ.શોચ, ઇન્દ્રિય નિગ્રહશૌચ અને સભૂત દયાશૌચના પણ સમાવેશ થઈ જાય છે. કહ્યું પણ છે કે— " सत्यं शौच तपः शौच " त्याहि અન્ય તીથિકાએ સાત પ્રકારના જે શૌચ કહ્યા છે, તે નીચે પ્રમાણે છે " सप्तस्नानानि प्रोक्तानि " त्याहि બ્રહ્મચારી ઋષિઓની દ્રવ્યશુદ્ધિ અને ભાવશુદ્ધિ નિમિત્તે સ્વયંભૂઐ सात स्नान ह्यां छे- (१) आग्नेय, (२) वारुणु, (3) ग्राह्म, (४) वायव्य, · (4) द्विव्य, (६) पार्थिव भने (७) मानस स्नान. 1 રાખથી જે સ્નાન કરાય છે તેનું નામ આગ્નેય સ્નાન છે. પાણી વડે જે સ્નાન કરાય છે, તેનું નામ વારુજી સ્નાન છે. મંત્ર વડે જે સ્નાન ફરાય છે, તેનું નામ બ્રહ્મસ્નાન છે. ગેધૂલિ વડે જે સ્નાન કરાય છે, તેનુ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy