SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७७ सुध टीका स्था८५ उ.,३ सू०३ इन्द्रियार्थान् इन्द्रिपदावनिरूपणम् तत् नामादि चतुर्दा द्रव्यं नि तिरुपकरणं च । आसारो निशिः चित्रा वाघा सन्तरिमा ।। २ ॥ पुष्प कलम्बुकायाः धापगयरातिमुक्तचन्द्रं च । भवति क्षुरप्रो नानाकृतिय श्रीनेन्द्रियादीनाम् ।। ३ ।। विषयग्रहणगामीम् , उपकरणम् इन्द्रियान्तरं तदपि । यन्नेह तदुपधाते गनाति नित्तिभावेऽपि । ४ ॥ लब्ध्युषयोगौ मावेन्द्रिय तु लब्धिरिति यः अयोपशमः । भवति तदारणा तल्ला एव शेपमपि ॥ ५ ॥ यः स्वरिपयव्यापारः स उपयोगः स चैनकाले। एकेन एय तस्मात उपयोगकेन्द्रिय सर्वः ।। ६ ॥ एकेन्द्रियादिभेदाः प्रतीत्य शेषेन्द्रियाणि जीनानाम् । अथवा प्रतीत्य लम्पीन्द्रियमपि पञ्चेन्द्रियाः सर्वे ।। ७ ॥ यस्किल बङ्गलादीनां श्यते शेपेन्द्रियोपलम्भोऽपि । तेनास्ति तदावरण क्षयोपशमसंमत्रतेपाम् ॥ ८ ॥ इति ।। से या इन्द्र के द्वारा इष्ट आदि होनेसे मोनादिकोको इन्द्रिय कहा गयाहै। " इदि परमेश्वर्ये" के अनुसार इद् धातुसे इन्द्र शब्द पनता, समस्त पदार्थों का ज्ञाला इछा बन जाता है, ऐसा बन जालाही आत्मा का परमै श्वर्य है, ऐसे परमैश्वर्थवाला यह आत्माही हो सकता है, और द्रव्य नहीं हो सकताहै, अतः इन्द्र की तर यह जीव परमैश्वर्यवाला हो सकनेके कारण इन्द्र कहा गया है. इस इन्द्रकादी यह चिह्न है, इस हन्द्रिय रूप चिह्नसे ही आत्मा जीबकी पहिचान होती है, यहां ज्ञानेन्द्रियों की ही यह यात चल रही है इसलिये श्रोत्रादिक इन्द्रियां पांचही कही गई है, क्योंकि छमस्थ जीव इनकी सहायताले ही इनके विषयों का ज्ञाता हो सकता है ॥ १ ॥ અથવા ઈન્દ્રના દ્વારા દર આદિ હોવાથી ત્રાદિકને બદ્રિો કહેવામાં આવેલ छ. " इदि परमैश्वये" ना अनुसार “इद" धातुमांथी छन्द्र भन्या छे સમસ્ત જ્ઞાનાવરણ અને દર્શનાવરણને અભાવ થઈ જાય ત્યારે આત્મા સમસ્ત પદાર્થોને ગાતા ( દા) બની જાય છે. પે બની જવું એજ આત્માનું પરઐશ્વર્યું છે. એવા પરમેશ્વયવાળે આ આત્મા જ હોઈ શકે છે–બીજું દ્રવ્ય હોઈ શકતું નથી તેથી તે ઈન્દ્રની જેમ પરમેશ્વર્યસંપન્ન હેઈ શકવાને કારણે તને ઈદ્ર કહૃાો છે. આ ઈ-દ્રનું જ તે ચિહ્ન છે આ ઇન્દ્રિય રૂપ ચિહ્ન વડે જ આત્માને (જીને ) ળ ની શકાય છે. અહી જ્ઞાનેન્દ્રિયોની જ વાત ચાલી રહી છે અહીં વાદિક પાંચ ઇન્દ્રિયે કહી છે, અને છતાથ જી તેમની સહાયતાથી જ તેમના વિષયોને (તે પાચે ઈન્દ્રિયોના વિષને) જાણી શકે છે !' स्था०-२३
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy