SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ सुधाटीका स्था०५उ०२स् २६ भावप्रबुद्धस्थकारणेसति अज्ञानतिक्रमणतानि० १३१ भोजन परिणामेन = भोजन परिपाकेन - बुभुक्षयेत्यर्थः ३ तथा निद्राक्षयेण = निद्राया अपगमेन ४, स्वप्नदर्शनेन चेति ५ । जागरणस्य निद्राक्षयः साक्षात्कारणम्, निद्राक्षयस्य च शब्दस्पर्श भोजन परिणामाः परम्परा कारणम्, अतो जागरणकारणस्य निद्राक्षयस्य हेतुत्वेन शब्दादीन्यपि जागरणकारणानि वोव्यानीति सू०२६॥ इत्थं कारण निर्देशपुरस्सरं द्रव्यप्रबुद्धमुक्तवा, सम्प्रति भावप्रबुद्धस्य कारणे सति जिनाज्ञानतिक्रमणतामाह मूलम् - पंचहिं ठाणेहिं समणे णिग्गंथे णिग्गंथिं गिव्हसाणे वा अवलंबमाणे वा णाइक्कमइ, तं जहा - निग्गंथिंच णं अन्नयरे पसुजाइए वा पक्खिजाइए वा ओहाएजा, एत्थ णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइकमइ ॥ १ ॥ णिग्गंथे णिग्गंथि दुग्गंसि वा विसमंसि वा पक्खलमाणि वा पवमाणि वा गिण्हमाणे वा अवलंबमाणे वा नाइकमइ ॥२॥ णिग्गंथे णिग्गा सेयंसि वा पंकंसि वा पणगंसि वा उद्गंसि वा उक्करमाणिं वा उवुज्झमाणं वा गिण्हमाणे वा अवलंब - सोता 'हुआ प्राणी जग जाता है, इस प्रकार वह सूख से भी जग जाता है, तथा निद्राका अपग्रम हो जावे तो भी वह जग जाता है तथा सोती हुई अवस्था में स्वके देखने से भी जग जाता है । जागरणका साक्षात्कारण निद्रा क्षय है और निद्राक्षपके शब्द श्रवण, स्पर्शोपलब्धि एवं भोजन परिणाम- बुभुक्षा ये सब परम्परा कारण हैं । इसलिये जागरण के कारण निद्राक्षयके हेतु होने से शब्दादिकों को भी जागरणकी कारण यहां कहा गया है ऐसा जानना चाहिये || सू० २६ ॥ જાગી જાય છે, ઊંઘ પૂરી થવાથી પણ તે જાગી જાય છે, અને ઊંઘમાં સ્વગ્ન દેખવાથી પશુ તે જાગી જાય છે. જાગરણનું સાક્ષાત્કારણુ નિદ્રા છે, અને શબ્દ શ્રવણુ, સ્પર્શોપલબ્ધિ, ભૂખ અને સ્વદર્શન, આ ખધાં નિદ્રાક્ષયના પરમ્પરા કારા છે, તેથી તે જાગૃતિના કારણભૂત નિદ્રાક્ષયમાં હેતુરૂપ હોવાથી તેમને પણુ જાગરણના કારણ રૂપે અહી પ્રકટ કરવામાં આવ્યા છે, એમ સમજવું! સૂ. ૨૬ ॥
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy