SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३० स्थानास्त्रे उपरि निर्दिष्टाः सर्वेऽपि युद्धाः । बुद्धश्च जीवो भावतो मोहक्षयाद्, द्रव्यतश्च निद्राक्षयाद् भवतीति द्रव्ययोघं कारणत उपदर्शयति मूलम्-पंचहिं ठाणेहिं सुत्ते बिबुज्झेजा, तं जहा--सदेणं १ फासेणं २ भोयणपरिणामेणं ३ णिहक्खएणं ४ सुविणदंसणेणं ५॥ सू० २६ ॥ छाया-पञ्चभिः स्थानः सुप्तो विबुध्येत, तद्यथा-शब्देन १ स्पर्शेन २ भोजनपरिणामेन ३ निद्राक्षयेण ४ स्वप्नदर्शनेन ५ ॥ म० २६॥ टीका-पंचहिं ' इत्यादि पञ्चभिः स्थानः कारणैः सुप्तो जीवो विबुध्येत जागरितो भवेत् । तद्यथातथाहि-शब्देन कस्यचित् शब्दं श्रुत्वा १, स्पर्श न कस्यचित् स्पर्शमुपलभ्य २, बाहुवली अनगार ब्राह्मी आर्या एवं सुन्दरी भी इतनी ही ऊंची थीं, ऋषभदेव सर्व प्रथम तीर्थकर हैं। भरन बाहुवली आदि सब इनकी संतान पुत्रपुत्री हैं । सू० २५ ॥ ये ऊपरमें कहे गये ऋषभादिक सब बुद्ध थे, जीव बुद्ध जो होता है वह भावले मोहके क्षयंसे और द्रव्य से निद्राके क्षयसे होता है। इसलिये सूत्रकार अब कारणको लेकर द्रव्यबोधका कथन करते हैं । " पंचहि ठाणेहि सुत्त विवुज्झेझा" इत्यादि सुप्त जीव पांच कारणोंसे जागरित हो सकता है, वे पांच कारण ये हैं-शब्द १, स्पर्श २, भोजन परिणाम ३, निद्राक्षय ४ और स्वप्नदर्शन ५ । किसीके शब्दको सुनकर १ किसीके स्पर्शको उपलब्ध कर હતી. ઋષભદેવ સૌથી પહેલા તીર્થંકર થઈ ગયા, અને ભરત, બાહુબલી, પ્રાણી અને સુંદરી તેમના પુત્રપુત્રી હતાં. એ સૂ ૨૫ છે ઉપર જેમનું વર્ણન કરવામાં આવ્યું છે, તે ઋષભાદિ બુદ્ધ હતા. ભાવની અપેક્ષાએ મેહના ક્ષયથી અને દ્રવ્યની અપેક્ષાએ નિદ્રાના ક્ષયથી જ જીવ બુદ્ધ થઈ શકે છે. તેથી હવે સૂત્રકાર દ્રવ્યબોધના કારણેનું નિરૂપણ કરે છે. " पचहि ठाणेहि सुत्ते विबुज्झेज्जा" त्याहि સુસ જીવ નીચેના પાંચ કારણોને લીધે જાગૃત થઈ શકે છે–(૧) શબ્દ, (२) २५, (3) सानपरिणाम, निद्राक्षय भने (५) २२ शन, કેઈને અવાજ સાંભળીને અથવા કોઈ વ્યક્તિ દ્વારા શરીરને સ્પર્શ થવાથી સૂતેલી વ્યક્તિ જાગી જાય છે. એ જ પમાણે ભૂખને કારણે પણ તે
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy