SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सुपार्टीका स्था०५ उ०२ सू०२० संयमासंयमनिरूपणम् - मूलम् -पंचिंदिया णं जीवा असमारभमाणस्स पंचविहे संजमे कन्नइ, तं जहा-सोइंदियसंजमे जाव फासिदियसंजमे । पंचविया णं जीवा समारभमाणस्त पंचविहे असंजमे कज्जइ, तं जहा-लोइंदिय असंजमे जाव फासिदिय असंजमे। सव्वपाणभूयजीवसत्ताणं असमारभमाणस्त पंचविहे संजमे कजइ, तं जहा--एगिदिय संजमे जाव पंचिंदियसंजमे । सवपाणभूयजीवसत्ता णं समारभमाणस्ल पंचविहे असंजो कजइ, तं जहा-- एगिदियअसंजमे जाव पंचिंदिय असंजमे ॥ सू० २० ॥ __छाया-पञ्चन्द्रियान् खलु जीवान् असमारभमाणस्य पञ्चविधः संयमः क्रियते, तद्यथा-श्रोत्रेन्द्रियसंयमो यावत् स्पर्शेन्द्रियसंयमः । पञ्चेन्द्रियान खलु जीवान् समारभमाणस्य पञ्चविधोऽसंयमः क्रियते, तद्यथा-श्रोत्रेन्द्रियासंयमो यावत् स्पर्शन्द्रियासंयमः । सर्वपाणभूतजीवसत्त्वात् खलु असमारभमाणस्य पञ्चविधः संयमः 'पंचिंदियाणं जीवा असमारभमाणस्स' इत्यादि सूत्र २० ॥ सूत्रार्थ-पञ्चेन्द्रिय जीवोंका संघटन आदि द्वारा उपमर्दन करनेका त्याग करनेरूप जो संयम है, वह पांच प्रकारका है जैसे-ओनेन्द्रिय संयम यावत् स्पर्शेन्द्रिय संयम इसी तरहसे संघट्ट आदि द्वारा पञ्चेन्द्रिय जीवोंका उपमर्दन करने रूप जो असंयम है, वह भी पांच प्रकारका है, जैसे-श्रोत्रेन्द्रिय असंयम यावत् स्पर्शेन्द्रिय असंयम समस्त प्राण, भूत जीव एवं सत्वोंके संघटन आदि द्वारा मर्दन करने का त्याग करनेवाले " प'चिंदियाण जीवा असमारभमाणस" त्याहસૂત્રાર્થ–પંચેન્દ્રિય જીવોનું સંઘટ્ટન આદિ દ્વારા ઉપમર્દન નહીં કરવા રૂપ જે સંયમ છે, તેને પાંચ પ્રકાર નીચે પ્રમાણે છે-શ્રોત્રેન્દ્રિય સંયમથી લઈને સ્પર્શેન્દ્રિય સંયમ પર્યન્તના પાંચે ઈન્દ્રિયોના સંયમ અહીં ગ્રહણ કરવા જોઈએ. એ જ પ્રમાણે સંઘદૃન આદિ વડે પંચેન્દ્રિય જીવોનું ઉપમદન કરવા રૂપ અસંયમના પણ નીચે પ્રમાણે પાંચ પ્રકાર પડે છે–શ્રોત્રેન્દ્રિય અસંયમથી લઈને સ્પર્શેનિદ્રય અસંયમ પર્યન્તના પાંચ પ્રકારે અહીં ગ્રહણ કરવા જોઈએ. સમસ્ત પ્રાણ, ભૂત, જીવો અને સર્વેનું સંઘટ્ટન આદિ દ્વારા મદન કરવાને ત્યાગ કરનાર જીવ દ્વારા પાંચ પ્રકારના સંયમનું પાલન થાય
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy