SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १०४ स्थानासो टीका.-' एगिदियाणं ' इत्यादि एकेन्द्रियान् जीवान् असमारंभमाणस्य-संघट्टादिना अनुपमर्दयमानस्य साधोः सप्तदशप्रकारेषु संयमेषु मध्ये पञ्चविधः पञ्चप्रकारकः संयमः क्रियते भवति । कर्मणः संयमस्य कर्तृत्वेन विवक्षितत्वात् 'कृ' धातुभवत्यों भवतीति बोध्यम् । संयमस्य पञ्चविधत्वमेवाह-तद्यथा-पृथिवीकायिक संयमा संघट्टाधुपरमः १। एवम्-अकायिकसंयमः -२, तेजस्कायिकसंयमः ३, वायुकायिकसंयमो ४ वनस्पतिकायिकसंयमश्च ५ वोध्यः। एतद्वैपरीत्येन पञ्चविधोऽसंयमो योध्य इति ।। सू० १९ ।। । । प्रतिपक्ष असंयमका कथन करते हैं--- .. .. . : 'एगिदियाणं जीवा असमारभमाणस्स' इत्यादि सूत्र १९ ॥ संघट्ट आदि द्वारा एकेन्द्रिय जीवका उपमर्दन नहीं करते हुए साधुको १७ प्रकार के संयममें से पांच प्रकारका संयम होता है। यहां "कृ" धातु " भवति" अर्थमें लिया गया है । वह पांच प्रकारका संयम ऐसा है, पृथिवीकायिक संयम यावत् वनस्पतिकायिक संयम यहां यावत्पदसे "अपकाधिक संयम, तेजस्कायिक संयम वायुकायिक संयम " इन तीन संयमोंका ग्रहण हुआ है । इन पांच संयमोंसे विरुद्ध पांच प्रकारका असंयम होता है । पृथिवीकायिक जीवोंका संघट्ट आदि करनेका त्याग करना यह पृथिवीकायिक संयम है, इसी तरहसे यावत् वनस्पतिकायिक संयम तक कथन जानना चाहिये। सू० १९॥ હવે સૂત્રકાર સંયમ અને સંયમના પ્રતિપક્ષ રૂપ અસ યમનું કથન કરે છે. " एगिदियार्ण जीवा असंमारभमाणस्स" त्याह સંઘટ્ટન આદિ દ્વારા એકેન્દ્રિય નું ઉપમર્દન (હત્યા) નહીં કરનારા સાધુ વડે ૧૭ પ્રકારના સંયમમાંથી પાંચ પ્રકારના સ યમનું પાલન થાય छ. महा 'कृञ्' धातु 'भवति' ना अ भा १५सय छे. संयमन त पाय પ્રકાર નીચે પ્રમાણે સમજવા-(૧) પૃથ્વીકાયિક સંયમ, (૨) અપૂકાયિક સંયમ (3) ते४२४यि: सयम, (४) पायि४ सयम अने. () बनस्पतिवि સંયમ, આ પાંચ સંયમથી વિરૂદ્ધ પાંચ પ્રકારના અસંયમ હોય છે. પૃથ્વીકાયિક જીના સંઘદૃન આદિને ત્યાગ કરે તેનું નામ પૃથ્વીકાયિક સંયમ છે એ જ પ્રમાણે અપૂકાયથી લઈને વનસ્પતિકાયિક પર્યાના સંયમ વિષે ५Y समा. ॥ सू. १८ ।
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy