SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०५ उ०२ सू०१७ प्रतिसलीनाऽप्रतिसलीनतानिरूपणम् ९१ "धण्णा खल ते देवा, विसविमोहावि इत जिणसविहे । धम्म सुणंति सम्म, तित्थपभावं च कुवंति" ॥१॥ छाथा-धन्याः खलु ते देवाः विषयविमोहा अपि हन्त ! जिनसविधे । धर्म शृण्वन्ति सम्यक्, तीर्थ प्रभावं च कुर्वन्ति ।। इति । इति पञ्चमं स्थानम् ५। एभिः पञ्चभिः स्थान: जीवाः मुलभवोधिका भवन्तीति बोध्यम् । स्थानस्थानिनोरभेदोपचारात् स्थानी एव स्थानत्वेन निर्दिष्ट इति ।। सू० १६ ॥ संयतासंयतसंवद्धमेव 'पंच पडिसंलीण इत्याचारभ्य आरोपणा पर्यन्तेन सूत्रसप्तकेन प्राह-- __मूलम्-पंच पडिसलीणा पण्णत्ता, तं जहा-सोइंदियपडिसंलीणे जाव फासिंदियपडिसंलोणे। पंच अप्पडिसंलीणा, पण्णता, तं जहा-सोइंदिय अप्पडिसलीणे जाव फालिदिय अप्पडिसंलीणे । पंचविहे संवरे पण्णत्ते, तं जहा-सोइंदियसंवरे जाव फासिंदियसंवरे । पंचविहे असंवरे पण्णत्ते, तं जहा-सोइंदियअसंवरे जाव फासिदिय असंवरे ॥ सू० १७ ॥ देववर्णवाद इस प्रकारसे है -" धण्णा खलु ते देवा" इत्यादि वे देव धन्य हैं, जो विषयोंसे विमुख रहते हैं और जिनेन्द्र भगव. न्तके निकट श्रुतचारित्ररूप धर्मका प्रवण करते हैं, और तीर्थकी प्रभा. वना करते हैं। इस प्रकारका यह पांचवां स्थान हैं-इस प्रकारके इन पांच कारणोंसे जीव सुलभ बोधिवाले होते हैं-यहां स्थान और स्थानीमें अभेदके उपचारसे स्थानीही स्थान रूपसे निर्दिष्ट हुआ है । सू० १६॥ પાંચમું સ્થાન–દેવેન વર્ણવાર કરવાથી પણ જીવ સુલભ બધિની प्रालि ४२ छ. हेवानी 4 पा प्रमाणे ४२३ मे, "धण्णा खलु से देवा" या "धन्य छ । वान है-२मा विषयाथी सहा विभुम २ છે અને જિનેન્દ્ર ભગવાનની સમીપે શ્રુતચારિત્ર રૂપ ધર્મનું શ્રવણ કરે છે, અને તીર્થની પ્રભાવના કરે છે ? આ પ્રકારનું પાચમું સ્થાન છે. આ પ્રકા રના આ પૂર્વોક્ત પાંચ કારણેથી જીવ સુલભ બોધિવાળો થાય છે. અહીં સ્થાન અને સ્થાનીમાં અભેદ ગણને સ્થાની જ સ્થાન રૂપે નિર્દેશ કરવામાં मान्य छे. ॥ सू. १६ ॥
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy