SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४३०३सू०१५ मजदृष्टान्तेन पुरुष निरूपणम् छाया-चतस्रो युग्याऽऽचर्याः प्रज्ञप्ताः, तद्यथा-पथियायि नामैकं नो उत्पथयायि १, उत्पथयायि नामैकं नो पथियायि २, एकं, पथियाय्यपि उत्पथयाय्यपि ३, एकं नो पथियायि नो उत्पथयायि ४, एवमेव चत्वारि पुरुषजातानि ।सु० १५॥ टीका-" चत्तारि जुग्गायरिया" इत्यादि -युग्याऽऽचर्याः- युगं-रथं वहतीति युग्यमश्वादि वाहन तस्याऽऽचरणान्याचर्याः-बहनक्रियाः गमनक्रिया वा चतस्रः प्रज्ञप्ताः, तद्यथा-"पंथजाई' इत्यादि-एक युग्यम्-अश्वादिवाहन पथियायि-पन्थान-मार्गयति-गच्छतीत्येवं शीलं तथा भवति, किन्तु नो उत्पथयायि-उत्सृष्टः-त्यक्तः पन्थाः उत्पथ -कुमार्गः, तं गच्छतीत्येवंशील मुत्पथयायि न भवति, इति प्रथमो भङ्गः । १। ___तथा-एकम् उत्पथयायि भवति, किन्तु नो पथियायि, इति द्वितीयः.२। ____ "चत्तारि जुग्गायरिया पण्णत्ता"-इत्यादि १५ सूत्रार्थ-युग्याचर्या चार कही गई हैं, पथियायी नो उत्पथयायी-१ उत्पथयायी नो पथियाधी-२ पथियायी भी-उत्पथयायीभी-३ और नो पथियायी नो उत्पथयायी-४ । इसी प्रकारसे पुरुप जात भी चार कहे गयेहैं भावार्थ-युग्यपदसे रथ वहन करनेवाले अश्वादि वाहन यहां गृहीत हुचे हैं, इनकी जो वहन क्रिया या गमनक्रिया है वह आचर्या पदसे गृहीत है । इसे चार प्रकार होनेका तात्पर्य ऐसा है-कोई अश्वादि वाहन ऐसा होता है जिसका स्वभाव मार्गसे चलनेका कुमार्गले नहीं होता है - १ यह पधियायी मार्ग में चलनेवाला का प्रथम भङ्ग है कोई एक ऐसा होता है जो कुमार्ग से चलने का स्वभाववाला होता है मार्ग से नहीं, २ यह द्वितीय भङ्ग है। " चत्तारि जुग्गायरिया पण्णत्ता" त्याह युग्यायर्या (मवाहिनी आमन हिया) या प्रारनी ही छे-(१) पथियायी ना ५ययायी, (२) Guथयायी ना ५थियायी, (3) पथियायी मने ઉત્પથયાયી (૪) ને પથિયાયી ને ઉત્પથયાથી એજ પ્રમાણે પુરુષોના પણ ચાર પ્રકાર કહ્યા છે. ભાવાર્થ-યુગ્ય એટલે રથાદિને બે ચનાર અશ્વાદિ તે અશ્વાદિની જે વહન ક્રિયા અથવા ગમનકિયાને “આચર્યા કહે છે તેના ચાર પ્રકાર હવે સ્પષ્ટ કરવામાં આવે છે–(૧) કે અધાદિ યુગ્ય હોય છે જે માર્ગે ચાલવાના વિભાવવાળું હોય છે-કુમાર્ગે ચાલતું નથી. (૨) કોઈ એક અધાદિ વાહન કુમાગે જ ચાલવાના સ્વભાવવાળું હોય છે. માગે તે ચાલતું જ નથી(૩)
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy