SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ ५८५ सुधा टीका स्था. ५ उ. रसू. १९ प्रतिघातनिरूपणम् छाया-शक्रस्य खलु देवेन्द्रस्य देवराजस्य आभ्यन्तरपरिषदो देवानां पश्च परयोपमानि स्थितिः प्रज्ञप्ता । ईशानस्य खलु देवेन्द्रस्य आभ्यन्तरपरिपदो देवीनां पश्च पल्योपमानि स्थितिः प्रज्ञप्ताः ॥सू० १८॥ टीका-'सकस्स णं" इत्यादि । व्याख्या स्पष्टा ।। सू०१८ ॥ इत्थं देववक्तव्यता प्रोक्ता । दुष्टाध्यवसायवतः पाणिनस्तु तद्गतिस्थित्यादीनां प्रविघातो भवतीति तन्निरूपणाय पाह मूलम्-पंचविहा पडिहा पण्णत्ता, तं जहा-गइपडिहा १, ठिइपडिहा २, बंधणपडिहा ३, भोगपडिहा ४, बलबीरियपुरिसकारपरकमपडिहा ॥ ५॥ सू० १९ ॥ __ छाया--पञ्चविधः प्रतिषः प्रज्ञप्तः, तद्यथा-गतिप्रतिघः १, स्थितिप्रतिघः बन्धनपविघः ३, भोगप्रतिघः ४, बलवीर्य पुरुषकारपराक्रमप्रतिघः५ सू१९ टीका-पंचविहा' इत्यादि प्रतिहननं प्रविघा, 'अन्यत्रापि श्यते' इति सूत्रेण हन्धातो ङ प्रत्यये न्यकवादित्वात् कुत्वम् , पतिघात इत्यर्थः, स च पञ्चविधः प्रज्ञप्तः । तद्यथा 'सक्कस्स णं देविंदस्स देवरन्नो' इत्यादि सूत्र १८ ॥ सूत्रार्थ-देवेन्द्र देवराज शक्रकी आम्धन्तर परिषदाके देवोंकी स्थिति पोच पल्यापम प्रमाण कही गई है, इसी प्रकार देवेन्द्र देवराज ईशानकी आभ्यन्तर परिषदाशी देवियां हैं, उनकी भी स्थिति पांच पल्पोपम ममाण कही गई है ।। सू० १८ ।। इस प्रकारसे देव वक्तव्यता कहकर अब सूत्रकार दुष्ट अध्यवसायवाले प्राणीके देवगतिका और उसकी स्थिति आदिका प्रतिघात होता है, इस बातकी अब प्ररूपणी करते हैं " सकस्म ण देविदस्स देवरण्णो" त्याहસૂત્રાર્થ દેવેન્દ્ર દેવરાય શકની આભ્યન્તર પરિષદના દેવની સ્થિતિ પાંચ પત્યે પમ પ્રમાણુ કહી છે. એ જ પ્રમાણે દેવેન્દ્ર, દેવરાય ઈશાનની આભ્યન્તર પરિપદાની દેવીઓની સ્થિતિ પણ પાંચ પલ્યોપમ પ્રમાણુ કહી છે. એ સ. ૧૮ આ પ્રકારે દેવવક્તવ્યતાનું કથન કરીને હવે સૂત્રકાર દુષ્ટ અધ્યવસાયવાળા જીની દેવગતિને તથા તેમની સ્થિતિ આદિને જે પ્રતિઘાત થાય छे, तेनु नि३५ ४३ छ. " पंचविही पडिहा पण्णत्ता" त्याहि - -
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy