SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ सुभा टीका स्था०५ उ०१ मु०१० निग्रंथानां महानिर्जरादिप्राप्तिकारणम् ५५५ यम्-शैक्षा अभिनवः साधुः । कुलम् एकगुरुकशिष्यसमुदायरूपम् । गण = कुलसमुदायः । सधोगपसमुदायः । साधर्मिकः-मुखनिवद्धसदोरकमखवत्रिकत्वादिलिङ्गतः समानश्रद्धाप्ररूपणादिरूपप्रवचनतश्च समानधर्मा । इति । अनेन अवान्तरसूत्रद्वयेन आभ्यन्तरतपोभेदात्मकं दशविधं वैयावृत्त्यं पतिपादितम् । तदुक्तमन्यत्रापि " आयरिय उवज्झाय थेर तवस्सि गिलाण सेहाणं । साहम्मि य कुलगणसंघसंगय तमिह कायध्वं ॥१॥ छाया-आचायोपाध्यायस्थविरतपस्विग्लानशक्षाणाम् । ' . सार्मिककुलगणसंघस्य संगतं तदिन कर्तव्यम् ॥ इति ।। स्थानस्थानिनोरभेदात् स्थानी एवात्र स्थानत्वेनोक्तः इति ॥ सू० १०॥ पुनश्च-इन पांच स्थानरूप कारणों से भी श्रवण निर्ग्रन्थ महानिर्जरावाला एवं सहापर्यवसानवाला होता है, जैसे-अग्लान भावसे शैक्षकी-नवीन शिष्यकी वैयावृत्ति करनेवाला १ अग्लान साबसे कुलकी-एवं गुरुके शिष्य समूहकी वैयावृत्ति करनेवाला २ अग्लानभावले गणकी ३ कुल समुदायकी वैयावृत्ति करनेवाला अग्लान भावसे संघकी ४-गणसमुदायकी वैयावृत्ति करनेवाला और आग्लान भावसे मुखनिधद्धसदोरक मुखस्त्रिकादि लिङ्ग से एवं समान श्रद्धा तथा प्ररूपणा आदि रूप समान धर्मों वाले मुनिजनोंकी वैयावृत्ति करनेवाला श्रमण निश्च महा निर्जराबोला और - महापर्यवसानवाला होता है, अर्थात् अपुनर्जन्मा होता है । इस अवान्तर वन्यसे आभ्यन्तर तएका भेद जो वैयावृत्य तप है, उसके ये १० अद प्रतिपादित हुए हैं। अन्यन्न सी ऐसाही कहा गया है-- નીચેનાં પાંચ સ્થાનરૂપ કારણોને લીધે પણ શ્રમણ નિથ મહાનિર્જરા. વાળે અને મહાપર્યવસાનવાળે થાય છે –(૧) અશ્કાન ભાવે શૈક્ષનું (નવ દીક્ષિતનું) વૈયાવૃત્ય કરવાથી, (૨) અલાન ભાવે કુલનું (એક જ ગુરુના શિષ્ય સમૂહનું) વૈયાવૃત્ય કરવાથી, (૩) અગ્લાન ભાવે ગણનું (કુલસમુદાયનું) વિયાવૃત્ય કરવાથી, (૪) અગ્યાન ભાવે સંઘનુ ( ગણસમુદાયનું) વૈયાવૃત્ય કરવાથી, (૫) અગ્લાના ભાવે મુખનિબદ્ધ સદરક મુખત્રિકાદિ લિંગથી અને સમાન શ્રદ્ધા તથા પ્રરૂપણ આદિ રૂપ પ્રવચનથી સમાન ધર્મોવાળા મુનિજનેનું વૈયાનૃત્ય કરનાર શ્રમણ નિર્ગથ મહાનિર્જરાવાળા અને મહાપર્યવસાનવાળે (अधुनमा ) मन छ આ બે અવાતર સૂત્રો દ્વારા આભ્યન્તર તપના બે ભેદ રૂપ જે પૈયાત્ય તપ છે, તેના ૧૦ લેનું પ્રતિપાદન કરવામાં આવ્યુ છે. કહ્યું પણ છે કે–
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy