SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ घाटीका स्था०५ ७० १ सू०८ नरयिकादीनां शरीरानरूपणम् ५२३ पंचवन्ने पंचरसे पण्णत्ते, तं तहा - किण्हे जाव सुकिल्ले, तित्ते जाव महुरे, एवं जात्र कम्मयसरीरे । सोचि णं बादरखोंदिधरो कलेवरा पंचवन्ना पंचरसा दुग्गंधा अट्ठ फासा ॥ सू० ८ ॥ छाया - नैरयिकाणां शरीरकाणि पञ्चवर्णानि पञ्चरसानि प्रज्ञप्तानि तद्यथाकृष्णानि यावत् शुक्लानि, विक्तानि यावत् मधुराणि, एवं निरन्तर यावद् वैमा-निकानाम् । पञ्च शरीरकाणि प्रज्ञप्तानि तद्यथा - औदारिकम् १, वैक्रियम् २, आहारकम् ३, तैजसम् ४, कर्मजम् ५ । औरारिकशरीरं पञ्चवर्ण पञ्चरसं प्रप्तं, तद्यथा–कृष्णं यावत् शुक्लम्, तिक्तं यावद् मधुरम्, एवं यावत् कर्मशरीरम् | सर्वाण्यपि खलु बादररूपधराणि कलेवराणि पञ्चवर्णानि पञ्चरसानि द्वि गन्धानि अष्टस्पर्णानि ॥ सू० ८ ॥ , टीका -' रहाणं ' इत्यादि - नैरयिकाणाम् = नारकाणां शरीरकाणि कृष्णादिशुक्लान्त पञ्चवर्णमयानि, तिकादि मधुरान्तपश्चरसमयानि च विज्ञेयानि । एवं चतुर्विंशतिदण्डकोक्तानां वैमानिकान्तानां सर्वेषामपि शरीराणि पञ्चवर्णमयानि पञ्चरसमयानि च विज्ञे अब सूत्रकार शरीरकी प्ररूपणा करते हैं, क्योंकि केवलज्ञान और केवलदर्शन नारकादिकोंके वीभत्स आदिरूप शरीरों को देखकर भी क्षुभित नहीं होते हैं, अतः इस प्रकरणको लेकर यह प्ररूपणा की गई है 'रइयाणं सरीरगा पंचवन्ना' इत्यादि सूत्र ८ ॥ टीकार्थ-नैरयिक जीवके शरीर पाँच वर्णवाले एवं पांच रसवाले कहे गये हैं, कृष्णवर्ण से लेकर शुक्लवर्ण तक ५ वर्ण होते हैं, और तिक्त रस से लेकर मधुर रस तक ५ रस होते हैं । इन पांचों वर्णों वाले और पांचों रसवाले नैरयिकों के शरीर होते हैं, ऐसा भगवान् ने कहा है । इसी प्रकार से २४ दण्डकोंमें उक्त वैमानिक तक के समस्त जीवोंके કૈવલજ્ઞાન અને કેવલદેન નાકાદિના ખીભત્સ આદિ રૂપ શરીરને જોઈને પણુ ક્ષુભિત થતાં નથી. આ પ્રકારના પૂર્વસૂત્ર સાથેના સબધને લઈને હવે સૂત્રકાર શરીરાની પ્રરૂપણા કરે છે. टीअर्थ'-" णेरइयाणं सरीरगा पचवन्नी " छत्याहि નારકાનાં શરીર કૃષ્ણાથી લઇને શુકલ પન્તના પાંચ વષુવાળાં અને તિક્ત ( તીખા ) થી લઈને મધુર પર્યન્તના પાંચ રસવાળાં કહ્યાં છે, એ જ પ્રમાણે વૈમાનિક પર્યંતના ૨૪ દૂકાના જીવેાના શરીરા વિષે પણૢ સમજવું.
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy