SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग लेश्या शुक्ललेश्या सहिताः पूर्वोक्ताश्चतस्र इति पड़ लेश्या भवन्ति । तथा असुरकुमाराणाम्-एवमेव पृथिवीकायिकानाम् अकायिकानां वनस्पतिकायिकानां सर्वेषां व्यन्तराणां च चतस्त्रश्चतस्रो लेश्या वोध्याः । पृथिव्यवनस्पतिषु देवानामुत्पत्तिसंभवात्तेपा तेजोलेश्याऽपि भवतीति चतस्रो लेश्याः प्रोक्ता इतिः।मु०१०। अनन्तरोक्तलेश्या विशेषेण मनुष्या विचित्रपरिणामा भवन्तीति यानादिष्टान्तचतुर्भङ्गिकाभिः पुरुषान् दर्शयितुमाह मूलम्-चत्तारि जाणा पण्णत्ता, तं जहा-जुत्ते णाममेगे जुत्ते १, जुत्ते णाममेगे अजुत्ते २, अजुत्ते णाममेगे जुत्ते ३, अजुत्ते णाममेगे अजुत्ते ४। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-जुत्ते णाममेगे जुत्ते ! जुत्ते णाममेगे अजुत्ते ४ । १। चत्तारि जाणा पण्णता, तं जहा जुत्ते णाममेगे जुत्तपरिणए, जुत्ते णाममेगे अजुत्तपरिणए० ४। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-जुत्ते णाममेगे जुत्तपरिणए० ४।२। चत्तारि जाणा पण्णत्ता, तं जहा-जुत्ते णाममेगे जुत्तरूवे १, जुत्ते णाममेगे अजुत्तरूवे २, अजुत्ते णाममेगे जुत्तरूवे ३,अजुत्ते णाममेगे अजुत्तरूवे ४। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा--जुत्ते णाममेगे जुत्तरूवे० ४।३। छचों कृष्ण, नील, कापोत, पीत, तेज, पद्म, शुक्ल लेश्याएं लेश्याएं होती हैं। असुरकुमारों के जैसे ही पृथिवीकायिक-अप्कायिक, वनस्पतिकायिक, और-व्यन्तरों को भी चार लेश्याएं होती हैं। पृथिवी-अपू, तेजस्कायिकोंमें देवोंकी उत्पत्ति सम्भावनासे तेजोलेश्या होती हैं।।सू.१०॥ તેજે, પદ્ધ અને શુક્લ લેસ્યાઓને સદૂભાવ હોય છે પૃથ્વીકાયિક, અપૂકાચિકે, વનસ્પતિકાયિકે અને વાતવ્યન્તરોમાં પણ અસુરકુમારો જેવી ચાર લેશ્યાઓને જ સદ્દભાવ હોય છે પૃથ્વીકાયિક, અષ્કાયિકે અને તેજસ્કાયિ. કે માં ની ઉત્પત્તિની સભાવનાની અપેક્ષાએ તે જેલેસ્થાને સદ્ભાવ ક छ. । सू. 101
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy