SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ . संधाटीका स्था०५उ०१सू० । संयमस्य विषयभूत पकेन्द्रियजीवनिरूपणम् । ५१३ ते च पञ्चसंख्यकाः प्रज्ञप्ताः, तद्यथा-इन्द्रः स्थावरकाय इत्यादि । तत्र-इन्द्र स्थावरकायः पृथिवीकायः । अयम् इन्द्रसंम्बन्धित्वादिन्द्र इत्युच्यते ॥१॥ तथाब्रह्मा स्थावरकाया अप्कायः । ब्रह्मदेवसंबन्धित्वादयं ब्रह्मेत्युच्यते ॥२॥ शिल्पः स्थावरकाया-तैजसकायः । शिल्पदेवसम्बन्धित्वादयं शिल्प इत्युच्यते ॥ ३ ॥ सम्मतिः स्थावरकाया-वायुकायः । अयं सम्मतिदेवसम्वन्धित्वात् सम्मतिरित्युच्यते ॥४॥ तथा-प्राजापत्यः स्थावरकाया वनस्पतिकायः। प्रजापतिदेवसंवन्धित्वादयं प्राजापत्य इत्युच्यते ॥ ५ ॥ इति । एषां पश्चानां स्थावरकायानामिन्द्रादयः पञ्च अधिपतयः स्वामिनः क्रमेण विज्ञेयाः । अमुमेवार्थ सूचयितुमाह'पंच थावरकायाहिबई पण्णत्ता' इत्यादि । अत्रेदं बोध्यम्-यथा दिशामिन्द्रान्याकाय हैं, ये स्थावरकाय पांच कहे गये हैं, इनमें इन्द्र स्थावरकाय पृथिवीकाय है इसका इन्द्र अधिपति होने से इन्द्र ऐसा कहा गया है । ब्रह्मा स्थावरकाय अप्काय है २। इसका ब्रह्माअधिपति होनेसे ब्रह्मा ऐसा कहा गया है । शिल्प स्थावरकाय तेजस्काय है ३। इसका शिल्पदेव अधिपति होनेसे शिल्प सो कहा गया है, सम्मति स्थावरकाय वायुकाय है, इसका सम्मतिदेव अधिपति होनेसे सम्मति ऐसा कहा गया है। और प्राजापत्य स्थावर काय वनस्पतिकाय है, इसका प्रजापतिदेव अधिपति होनेसे प्राजापत्य ऐसा कहा गया है ५। इन पांच स्थावरकायोंके इन्द्रादिक पांच अधिपति स्वामी क्रमसे हैं। यही घात-"पंच थावरकायाहिवई पण्णत्ता " इस सूत्र से प्रकट की गई है यहां ऐसा समझना चाहिये-जिस प्रकारसे स्वामी इन्द्र आदि नक्षत्रोंके अधिपति अश्वि यम आदि हैं, दक्षिणोत्तर लोका| के अधिपति शक्र और ७वाने या१२४॥ ४९ छ. तना उपयुत पाय ५४.२ ४ा -(१) -द्र સ્થાવરકાય પ્રકિાયને કહ્યાં છે, કારણ કે તેને અધિપતિ ઈન્દ્ર છે. (૨) અપકાયને બ્રહ્મ સ્થાવરકાય કહે છે, કારણ કે તેના અધિપતિ બ્રહ્મા છે. (૩) તેજસ્કાયને શિલ્પ સ્થાવરકાય કહેલ છે, કારણ કે તેને અધિપતિ શિલ્પદેવ છે. (૪) વાયુકાયને સમ્મતિ સ્થાવરકાય કહેલ છે, કારણ કે તેને અધિપતિ સમ્મતિદેવ છે, (૫) વનસ્પતિકાયને પ્રાજાપત્ય સ્થાવરકાય કહેવામાં આવે છે, કારણ કે તેને અધિપતિ પ્રજાપતિ દેવ છે ઉપર્યુક્ત પાંચ સ્થાવરકાના અધિપતિ ઈન્દ્ર આદિ દે છે એ જ पात सूत्ररे “पच थावरकायाहिवई पण्णत्ता " त्या सूत्री मा प्रस्ट કરી છે. અહીં એમ સમજવું જોઈએ કે જેમ નક્ષત્રના અધિપતિ અશ્વિ स्था०-६५
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy