SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३४ स्थानासूत्रे १, उच्चो नामैको नीचच्छन्दः २, नीचो नामैक उच्चच्छन्दः ३, नीचो नामैको नीचच्छन्दः ४ । ( सु० ९ ) । टीका - " चत्तारि पुरिसजाया " इत्यादि स्पष्टम् । नवरम् - एकः कचित् पुरुषः उच्चः - शरीरकुलसमृद्यादिभिर्महान्, उच्चच्छेदः - उच्च च्छन्दोऽभिप्रायो यस्य स तथा=उत्कृष्टाभिप्रायवान् भवति, औदार्यादिसम्पन्नत्वात् १, तथा - एक:अन्यः पुरुषः उच्चोsपिसन् नीचच्छन्दः - अपकृष्टाभिप्रायवान् भवति मलिनविचारत्वात् २, तथा - एकः - अपरः पुरुषः नीचः - शरीरकुलविभवादिभिर्डीनोऽपि उबच्छन्दो भवति ३, तथा - एकः - इतरः पुरुषस्तु नीचो नीचच्छन्दो भवति ४। सु. ९ । अनन्तरं नीचाभिप्राय उक्तः स च लेश्याविशेषाद्भवतीति लेश्यां निरूपयतिमूलम् - असुरकुमाराणां चत्तारि लेसाओ पण्णत्ताओ, तं जहा - कण्हलेसा १, नीललेला २, काउलेसा ३, तेउलेसा || च्छन्दवाला - २ नीच उच्च च्छन्दवाला - ३ एवं नीच नीचच्छन्दवाला - ४ तात्पर्य यह है कि जो पुरुष शरीर-कुल-समृद्धि आदि से महान् महान् होता हुवा भी उदारता आदि गुणों से युक्त होने के कारण अभिप्राय से महान होता है वह - प्रथम भङ्गमें परिणत हुवा है ।, तथा-जो शरीरकुलादिसे महान होता हुवा भी मलिन विचार वाला होने के कारण अवकृष्ट अभिप्रायवाला होता है, वह द्वितीय अङ्ग में गिना गया है। तथा - जो शरीर-कुल- विभव आदि से हीन होता हुवा भी उन्नत विचार वाला होता है वह तृतीय भङ्ग में गिना गया है । और जो शरीरकुल - आदि से हीन होता है और अभिप्राय से भी हीन होता है वह चतुर्थभङ्ग में लिया गया है | सू०९ ॥ नीरा-छंवाणी, (3) नीय सभ्य छन्दवाणो भने (४) नीथ नीय छन्हाणी. હવે આ ચારે પ્રકારનું સ્પષ્ટીકરણ કરવામાં આવે છે (1) કૈાઇ પુરુષ એવા હાય છે કે જે શરીર, કુલ અને સમૃદ્ધિની અપેક્ષાએ પશુ મહાન હાય છે અને ઉદારતા આદિ ગુણેથી યુક્ત હાવાને કારણે વિચારાની અપેક્ષાએ પણ મહાન હાય છે (ર) કૈાઇ પુરુષ શરીર, કુલ આદિની અપેક્ષાએ મહાન હાવા છતાં મલિન વિચાર, લાલ આદિને કારણે અધમ હાય છે. (૩) કાઈ રૂષ એવા હાય છે કે જે શરીર, કુલ, સમૃદ્ધિ અદિની અપેક્ષાએ હીન હોવા છતાં પણ ઉન્નત વિચારવાળા હોય છે. (૪) કેાઈ પુરુષ શરીર, કુલ, વૈભવ આદિની અપેક્ષાએ પણ હીન હાય છે અને ઔદાય આદિ ગુણ્ણા અને વિચારેની અપેક્ષાએ પણ હીન જ હાય છે. ! સૂ. ૯
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy