SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४७४ - - स्थानाङ्गसूत्र । तानेबोदकगीन मासभेदेन प्रदर्शयति--'माहे उ हेमगा' इत्यादि माघमासे हिमपातरूपा गर्मा यान्ति १, एवं फालनमासे अभ्रसंम्तृता मेघाडम्मररूपा गर्भाः २, चैत्रमासे शीतरूपा उष्णरूपा वा गा भवन्ति ३, चैशाखमासे च पञ्चरूपिका:-गणित-विधु-जलयात-मेघरूपाः पञ्चविधा अपि गर्मा भवन्तीति ॥ २ ॥ इह मतान्तरमेवम् - " पौपे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः । । नात्यर्थं मार्गशिरे शोतं पौपेऽति हिमपातः॥१॥ माघे प्रवलो वायुस्तुपारकलुप धुती रवि-शशाङ्कौं । अति शीतं सघनस्य च भानोरस्तोदयौ धन्यौ ।।२।। फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः रिनग्धाः । परिवेपाश्चाऽसकलाः कपिलस्ताम्रो रविश्च शुभः । ३॥ पवनधनदृष्टियुक्ताश्चत्रे गर्भाः शुभाः सपरिवेपाः । धनपवनसलिल विद्युत्स्तनितेश्च हिताय वैशाखे ।।४।। इति ॥ ४ ॥ पूर्वमुदगी उक्ताः, सम्पति गर्भाधिकारान्मानुपीगर्भाग्निरूपयितुमाह मूलम्-चत्तारि माणुस्सी गम्भा पण्णत्ता, तं जहा--इस्थिताए १, पुरिसत्ताए २, णपुंसगत्ताए ३, विवत्ताए । अप्पं सुकं बहुं ओयं इत्थी तत्थ पजायई । अप्पं ओयं बहुं सुझं पुरिसो तत्थ पजायई ॥१॥ . "माहे उ हेमगा', इस श्लोक द्वारा सूत्रकारने हैमक आदि जलगों को मासभेद से प्रकट किये हैं। हैमक जलगर्भ माघ मासमें होते हैं। फाल्गुन में अभ्रसंस्थित-अभ्रसंस्तृत जलग होते हैं। चैत्र के महीनामें शीतोष्ण जलगर्भ होते हैं, और वैशाख में पञ्चरूपिक जल गर्भ होते हैं इस विषयमें मतान्तर ऐसा है-" पौषे समार्गशीर्षे " इत्यादि- ॥० ४० ॥ ___“ मा उ हेमगा" मा ४ द्वा२१ सूत्र इभ मान માસભેદની અપેક્ષાએ પ્રકટ કર્યા છે-હેમક જલગભરનું અસ્તિત્વ મા (મહા) માસમાં હોય છે, ફાગણ માસમાં અશ્વસંતૃત જલગર્ભનું, ચિત્રમાં શીતેણ જલગર્ભનું અને વૈશાખમાં પંચરૂપિક જલગર્ભનું અસ્તિત્વ હોય છે આ વિષया अन्य मान्यता 241 प्रभारी छ. “ पौधे समर्गशीये . याहि-सू.४०
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy