SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४७० स्थानासूत्रे तथाप्यत्र रत्नशब्देन हस्तमात्रं गृह्यते, ऊर्ध्वमुच्चत्वेन प्रज्ञप्तानि शुक्रसहस्रारयोः कल्पयोर्देवाचतुर्हस्ता भवन्ति, अन्येषु तु अन्यथा, यत उक्तम् - भवण १० वणज्जो ५ सोहमीसाणे सत्त होंति रयणीओ | एकेकहाणि से से दुदुगे य दुगे चउके य ॥ १॥" गेविज्जेतुं दोनी एका रयणी अणुत्तरेसु । छाया - भवनवानज्योतिष्क सौधर्मेशाने सप्त भवन्ति रत्नयः । एकैकानिः शेषेषु द्विके द्विके च द्वि- चतुरके च ॥१॥ ग्रैवेयके द्वे रत्नी एका रत्निरनुत्तरेषु । अयमर्थः - भवनपति - व्यन्तर- ज्योतिष्क- सौधर्मे-शान देवानां शरीराणि सप्तरत्नयो भवन्ति । ततःपरं शेषेषु सनत्कुमारादिषु दशकल्पेषु द्विके= सनत्कुमारसाहेन्द्र द्वये, द्विके ब्रह्मलान्तकद्वये, हिके = शुक्रसहस्रारद्वये च चतुष्के - आनतप्राणतारणाच्युतचतुष्टये च क्रमशः एकैरत्नि हानिर्भवति । अयं भावःसनत्कुमार माहेन्द्रयोर्देवानां शरीराणि पत्नि प्रमाणानि भवन्ति, ब्रह्मलान्तयो देवानां शरीराणि पञ्चरत्नि प्रमाणानि भवन्ति, शुक्रसहस्त्रारयोर्देवानां शरीराणि कहा गया है | परन्तु यहां पर पसारी हुई अंगुलियोंवाला हाथ रनि शब्द से कहा गया है । इसलिये यहां रत्नि शब्द से हस्नमात्र लिया गया है । इसी तरह ऐसा जानना चाहिये कि शुक्र और सहचारकल्प के देव चार हाथवाले ऊंबे होते हैं, अन्य देवों में ऐसा नियम नही है । कहा भी है- " भवणवण जोइस " इत्यादि - - इनका अर्थ ऐसा है भवनपति, व्यन्तर, ज्योतिष्क, सौधर्म और ईशान देवों के शरीर सात रत्नप्रमाणचाले होते हैं अर्थात् सात हाथकी ऊंचाईवाले होते हैं सनत्कुमार और माहेन्द्र के देवों के शरीर ६ रत्नि ऊचे होते हैं। ब्रह्मन् देवों के शरीर ५ रत्निप्रमाण ऊचे होते हैं । शुक्र सहस्त्रार રતિપ્રમાણુ કહ્યું છે, પણ અહીં ખુલ્લી મુઠ્ઠીવાળા હ થ પ્રમાણુ માપને એક રભિપ્રમાણુ કહ્યુ છે આ પ્રકારે અહીં એવું સમજવાનુ` છે કે શુક્ર અને સહસ્રાર કલ્પના દેવાના ભવધારણીય શરીરની ઉચાઈ ચાર હાથપ્રમાણુ હાય છે, અન્ય કલ્પાના દેવેાની ઉંચાઇ એટલી હાતી નથી. કહ્યુ પણ છે કે~~ भवणवणजोइस ” इत्याहि- लवनपति, व्यन्तर, ज्योतिष्ड, सौधर्म કલ્પવાસી અને ઇશાન કલ્પવાસી દેવાતા શરીરની ઉંચાઇ ( સાત હાથ ) ડાય છે. સતકુમાર અને માહેન્દ્ર કલ્પના હનીપ્રમાણ હોય છે. બ્રહ્મલેાક અને લાન્તક કલ્પના દેવેની ઉંચાઈ પાંચ "" સ.ત રÉિપ્રમાણુ ઢવાની ઉંચાઈ છ
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy