SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४६० स्थान छया-चतुर्विधं वाद्य प्रज्ञप्तम् , तद्यथा-ततं १, विततं २, धनं ३, शुपि. रम् ४। (१) चतुर्विध नाटयं प्रज्ञप्तम् , तद्यथा-अश्चितं १, रिभितम् २, आरमट ३, भसोलम् ४ । (२) चतुर्विधं गेयं प्रज्ञप्तम् , तद्यथा-उत्क्षिप्तकं १, पत्रकं २, मन्दकं ३, रोविन्दकम् ४। (३) चतुर्विधं माल्यं प्राप्तम्-तथथा-ग्रन्थिमं १, वेप्टिमं २, पूरिमं ३, सङ्घातिमम् । (४) चतुर्विधोऽलङ्कारः प्रज्ञप्तः, तद्यथा-केशालङ्कारः १, वस्त्रालङ्कारः २, माल्यालङ्कारः ३ आभरणालङ्कारः ४। (५) चतुर्विधोऽभिनयः प्रज्ञप्त', तथथा-दान्तिकः १, पाण्डुमृतः २, सामन्तोपनि रातिकः ३, लोकमध्यावसितः ४ ॥३८॥ ____टीका-" चउबिहे वज्जे " इत्यादि-याचं-वाचते-ध्वन्यत इति वाचं तचतुर्विधं प्रज्ञप्तम् , तद्यथा-ततं-तन्यते-विस्तीर्यत इति ततं वीणादिकम् १, विततं-पटहादिकम् २, धनं-इन्यत इति घनं-फ्रांस्यतालघण्टादिकम् ३, शुपिरशुपिश्छिद्रमस्याति शुपिरं-वंशादि ४। ३८(१) ___ इस प्रकार देवों में उत्पत्तिके कारणोंका कथन करके अब सूत्रकार देववाद्य नाट्य आदिमें रति आनन्द वाले होते हैं, इस अभिप्रायसे वाद्य आदिके भेदोका ६ छह सूत्रों द्वारा निरूपण करते हैं-- 'चउब्धिहे वज्जे पण्णत्ते' इत्यादि सूत्र ३८॥ टीकार्थ-बाय चार प्रकारके कहे गये हैं जैसे-तत १ वित्तत२ धन३ और शुशिर ४ चमडे मढे हुए ढोल वीणा आदि तत वाद्य हैं। पदह आदि विलतहैं, झालर घंटा आदि घन हैं, और छिद्रवाले शंख बालुरी आदि આ પ્રકારે દેવગતિમાં ઉત્પત્તિના કારણોનું નિરૂપણ કરીને હવે સૂત્રકાર વાઘોના ભેદનું નિરૂપણ કરે છે. દેવે વાઘ અને નાટક આદિમાં રતિવાળા હેય છે, તે સંબંધને લીધે હવે છ સૂત્રો દ્વારા નિરૂપણ કરવામાં આવે છે. " चव्धिहे वज्जे पण्णत्ते" त्याहि____ थ-वायना नाय प्रमाणे या२ प्र.२ ४ छ-(१) तत, (२) वितत, (3) धन माने (४) शुषिर. यामाथी भdai. दस, पीARE तत पायो છે. પટ આદિ વિતત છે. ઝાલર ઘંટ આદિ ઘનવાદ્યો છે. અને છિદ્રોવાળાં શંખ વાંસળી આદિ શુષિર વાદ્યો છે.
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy