SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ स्थानानपत्रे तथा देशात्रका शिकं देशे दितगृहीतस्य दिक्परिमाणस्य विभाग अवकाशोsaस्थानं त्रियो यस्य तद्देशावकाशं तदेव देशाव काशि तत् दितगृही नरय दिवररिमाणस्य प्रतिदिनं संक्षेपकरणलक्षण सर्वत-संक्षेप करणलक्षणं या सम्य सावधानतया अनुपालयति, तत्रापि च = सामायिकदेशात्र काशिकानुपालनेऽपि च वस्य एक आश्वासः प्रज्ञप्तः २ यत्रापि च चतुर्दश्यष्टद्दिष्टपौर्णमासीषु चतुर्दशी, अष्टमी, उद्दिष्टा श्रमावास्या, पौर्णमासी- पूर्णिमा, एतासु तिथिषु प्रतिपूर्ण सम्पूर्णमहोरात्रं पोपथ सम्यगजुग लपति, तत्रापि - चतुर्दश्यादितिथिषु प्रतिपूर्ण पोपधानुपालनेऽपि च तस्यैक आश्वासः ૧૪ - प्रज्ञप्त ३ । यत्रापि च खलु श्रमणोपासकः अपश्चिममरणान्तिकसलेखना- जोपणाजु:पश्चाद्-अन्ते भवा पश्चिमा न विद्यते पथिमा अन्तिमा यस्या सा अपविमा= सा चामौ मरणान्तिकर्मलेखना - मरगममीपवर्तितपोनिशेषः, तस्या जोषणा सेवनं तया जुg - सेवितः - युक्तो वा, जुष्टा अविनमरणान्तिकसंलेखनाजोपणा येन स तथा, क्तान्तस्यात्र परनिपातः । तथा मक्तपानमत्याख्यातः - प्रत्याख्यातेविशेष विवरण मैंने उपासक दशाङ्ग सूत्र की अगार संजीवनी टीका में लिखा है वहां देख | दिखत में की गई दिशाओं में आने जाने की मर्यादा को प्रतिदिन संक्षिप्त करना, अथवा सर्व व्रनोंको संक्षिप्त करना इसका नाम - देशावकाशिक व्रत है। इस सामायिक एवं देशावकाशिक व्रत को सम्पक रूप से पालना द्वितीय आवास विश्राम स्थान कहा गया है, २। जहां चतुर्दशी, अष्टमी, आदि पर्वतिथियों में सम्पूर्ण अहोरात्र का जो पोष व्रत पालन किया जाता है वह उपासक का तीसरा आयाम - विश्रामस्थान है, ३ जहां श्रमणोपासक अपश्चिम-सर्वान्तिममारणान्तिक संलेखना रूप तप विशेष का प्रीतिपूर्वक सेवन करता है, - ઉપાસકદશાંગ સૂત્રની અગારસ જીવની ટીકામાં મેં લખેલું છે, તે! ત્યાંથી વાંચી લેવું, અમુક નિયત દિશામાં અવર જવરની મર્યાદાને પ્રતિદિન સ`ક્ષિમ કરવી અથવા સ તેને સક્ષિપ્ત કરવા તેનું નામ દેશાવકાશિક 1 છે આ સામાયિક અને દેશાવકાશિક વ્રતનું સમ્યક્ રીતે પાલન કરવું, એને જ ખીજુ વિશ્રામસ્થાન કહ્યુ છે. શ્રમણેાપાસકનુ વિશ્રામસ્થ ન-અ ામ, ચૌદશ આદિ પવ તિથિઓમાં સપૂર્ણ અહેારાત્ર (દિનરાત) નું જે પાષધત્રત કરવામાં આવે છે, ते तेनुं त्रीभुं विश्रामस्थान छे (४) अपश्चिम ( अन्तिम ) - भारयान्तिः सखेબના રૂપ તપવિશેષનું પ્રીતિપૂર્વક સેવન કરવુ, ચારે પ્રકારના આહારના પર
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy