SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ हिययमपावमकलुसं जीहाऽवि य कडुयभासिणी निच्छ । जंलि पुरिसंमि विज्जइ से महकुंभे विसपिहाणे ॥२॥ जं हिययं कलुसमयं जोहाऽविय महुरभासिणी निच्छ ।. जमि पुरिसमि विजइ से विसकुंभे सहुपिहाणे ॥३॥ जं हिययं कलुलमयं जाहाऽवि व कडुयभासिणी निच्छ। जाम पुरिसंमि विजइ से विमुकुंभे विसपिहाणे ॥४॥ सू०२४॥ छाया-चत्वारः कुम्भाः प्रज्ञसाः. तद्यथा-पूर्णो नामैकः पूर्णः १, पूणों नामैकरतुन्छः २, तुच्छो नाकः पूर्णः ३, तुच्छो नामरस्तुच्छ। ४। एवमेवचत्वारि पुरुषजातानि मज्ञप्तानि, तद्यथा-पूर्णों नामकः पूर्णः ४। . : चत्वारः कुम्भाः प्रज्ञप्ताः, तद्यथा-पूणों नामैकः पूर्णावभासी १, पूगों नामैकस्तुच्छायभासी २, तुच्छो नामकः पूर्णावभासी ३, तुच्छो नामकस्तुच्छावभासी ४। एवं चत्वारि पुरुपजातानि प्रजप्नानि, तद्यथा-पूर्णो नामैकः पूर्णावभासी ४॥ चत्वारः कुम्भाः प्रज्ञप्ताः, तद्यथा-पूर्णो नामैकः पूर्णरूपः १, पूर्णा नामकः स्तुच्छरूपः । एवमेव चत्वारि पुरपजातानि प्राप्तानि, तद्यथा-पूर्णा नामक: पूर्णरूपः ४। - चत्वारः कुम्माः प्रज्ञप्ताः, तद्यथा-पूर्णोऽप्येकः प्रियार्थः १, पूर्णोऽप्येकोऽप (च)दकः २, तुच्छोऽध्येकः प्रियार्थः ३, तुच्छोऽध्येकोऽप(व)दलः ४। एनमेव चत्वारि पुरुपजातानि प्रज्ञप्तानि, तद्यथा-पूर्णोऽप्येकः प्रियार्थः ।। तथैव चत्वारः कुम्भाः प्रज्ञप्ताः, तद्यथा-पूर्णोऽप्येको विष्यन्दते १, पूर्णोऽऽप्येको नो विष्यन्दते २, तुच्छोऽप्येको विष्यन्दते ३, तुच्छोऽप्येको न विष्यदते ४। एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-पूर्णोऽप्येको विप्यन्दते४, । तथैव चत्वारः कृम्भाः प्रज्ञप्ताः, तद्यथा-भिन्नः १, जर्जरितः २, परिसावी ३, अपरिखावी ४। एवमेव चतुर्विधं चारित्रं प्रज्ञप्तम्, तद्यथा-भिन्नं याना अपरिस्रावि ४। - चत्वारः कुम्भाः प्रज्ञप्ताः, मधुकुम्भो नामैको मघुपिधानः १, मधुकुम्भो नामको विपपिधानः,२ विषकुम्भो नामैको मधुपिधानः ३, विपकुम्भो नामैको विपपिधानः ४। एवमेव चत्वारि पुरुपजातानि प्रज्ञप्तानि, तद्यथा-मधुकुम्मो नामको मधुपिधानः ४ ।।
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy