SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ स्थानाने तथा-एकः पुरुष उत्तानो भवति, कारणवशाद्दर्शितविकृतचेप्टत्वात् , स एत्र पुनर्गम्भीरहृदयो भवति प्रकृत्या गांभीर्यगुणसम्पन्नचित्तत्वात् इति द्वितीयः २। तथा-एको गम्भीरः-दैन्यादियुक्तोऽपि गाम्भीर्यगुणसम्पन्नो भवति, स एव पुनः कारणवशात् सशोपिताकारतया उत्तानहदयो भवति, इति तृतीयः ३, तथाएको गम्भीरो भवन् गम्भीरहृदयो भवतीति चतुर्थः । ४ । (२)। " चत्तारि उदगा" इत्यादि--पुनरुदकानि चत्वारि प्रजातानि, तद्यथाएकमदमत्तानं भवति प्रतलत्वात् , तदेव पुनरुत्तानावभासि-उत्तानमवभासत इत्येवं शीलमुत्तानावभासि भवति, स्थानविशेषात् इति प्रथमो भगः । १ । तयाने में सर्वथा असमर्थ चित्तवाला होता है (१) कोई एक पुरुष ऐसा होता है जो उत्तान और गंभीर हृदयवाला होता है-कारणवश दर्शित चेष्टावाला होनेसे उत्तान होता है और स्वभावसे गांभीर्य गुणसंपन्न चित्तवाला होनेसे गंभीर हृदयवाला होता है २ तीसरा पुरुष ऐसा होता जो दैन्यादिसे युक्त होने पर भी गांभीर्यगुणसे युक्त होता है और कारणवश वही अपने आकारको छिपालेनेवाला होनेसे उत्तान हृदयवाला होता है ३ तथा चौथा पुरुष प्रकार ऐसा होता है जो गंभीर होता हुआ गंभीर हृदयवाला होता है ४ (२) फिरभी-"चत्तारि उद्गा' इत्यादि उदक चार प्रकारके कहे गये -जैसे उत्तान-उत्तानावभासी१ उत्तान गंभीरावभासी२ गंभीर उत्सानावभासी३ और गंभीर गंभीरावभासी४ इनमें जो उदक प्रतल(पतला) દિથી યુક્ત પિતાની ગેપનીય (છુપાવવા લાયક) સ્થિતિને છુપાવવાને બિલ કુલ અસમર્થ હોય છે. (૨) કેઈ એક પુરુષ એ હોય છે કે જે ઉત્તાન અને ગંભીર હૃદયવાળો હોય છે-કારણવશ દર્શિત ચેષ્ટાવાળો હોવાથી ઉત્તાન હોય છે અને સ્વભાવે ગાંભીર્ય ગુણસંપન્ન ચિત્તવાળે હેવાથી ગંભીર હદય. વાળો હોય છે. કેઈ એક પુરુષ એ હોય છે જે દૈન્યાદિથી યુક્ત હોવા છતાં ગાંભીર્ય ગુણથી યુક્ત હોય છે અને કારણવશ એ જ પિતાની ચેષ્ટાઓને છુપાવી શકનારો હોવાથી ઉત્તાન હૃદયવાળે હોય છે. (૪) કોઈ પુરુષ ગંભીર પણ હોય છે અને ગંભીર હૃદયવાળા પણ હોય છે ! ૨ वजी " चत्तारि उदगा" त्या6ि-6६४ (पी) नीचे प्रमाणे यार नु पाय छ-(१) उत्तान-उत्तानामासी, (२) उत्तान-मीरामासी (3) ॥२-उत्तानावासी भने (४) मीर-भीमासी (1)२
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy