SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ लुवा टीका स्था०४ ४ सू०२० संज्ञास्वरूपनिरूपण मित्यर्थः, तत्समाना = धान्यसङ्कर्षितसमाना-सङ्कर्पितधान्यं यथा बहुतरऋचवपेतत्वादतिचिरकाललभ्यस्वस्वभावं भवति तथा या प्रव्रज्या बहुतरातिचारोपेतत्वाद्वहुतरकालमाप्तव्यस्यस्वभात्रा सा धान्यसङ्कर्पितमाना ४। (८) ०१९॥ पूर्व प्रयोक्ता, सावं विचित्रा संज्ञावशाद् भवतीति संज्ञा निरूपयितुं पश्चसूचीमाह -- ३७५ चत्तारि सन्नाओ पण्णताओ, तं जहा--आहारसना १, भयसन्ना, २, मेहुणसन्ना ३, परिग्गहसन्ना ४ । ( १ ) चउहिं ठाणेहिं आहारसन्ना समुप्पज्जह, तं जहा - ओमकोट्टयाए १, छुहावेयणिज्जस्स कम्मस्स उदयणं २, सईए ३, तयोवओगणं ४ ( २ ) चहिं ठाणेहिं भयसन्ना ससुप्पज्जइ, तं जहा - हीणसत्त ताए १, भयवेयणिज्जस्स कम्मरुल उदणं २, सईए ३, तयहोओगे ४ । (३) । उहिं ठाणेहिं मेहुणसन्ना समुप्पज्जइ, तं जहा - चियमंससोणियत्ताए १ मोहणिज्जस्त कम्मस्स उदए २ मईए ३ तयट्टोवओगेणं ४ ( ४ ) चहिं ठाणेहिं परिग्गहसन्ना समुपज्जइ, तं जहा - अविमुत्तयाए १, लोभवेयणिजस्स कम्मस्स उदपणं २ मईए ३ तयट्टोवओगेण ४ ( ५ ) ॥ सू० २० ॥ कूडा करकटवाला होने से बहुत समयके (पीछे) अपने स्वभावमें आना है उसी प्रकार जो प्रव्रज्या बहुतर अतिचारोंसे युक्त होनेके कारण बहुतर काल में प्राप्तव्य ( प्राप्त होने योग्य) स्वभाववाली होती है वह प्रव्रज्या धान्यसंकर्षित समान होती है ४ (८) है, सूत्र १९ ॥ હાવાને કારણે ઘણા સમય સુધી સાફસૂફી કર્યાં બાદ પેાતાની મૂળ પ્રકૃતિમાં આવી જાય છે, એ જ પ્રમાણૢ જે પ્રવ્રજ્યા ઘણુા જ અતિચારેથી યુક્ત હાવાને કારણે દીર્ઘ કાળે પેાતાના સ્વભાવને પ્રાપ્ત કરનારી હાય છે તે પ્રયાને ધન્ય સકર્ષિત સમાન કહી છે. ! ૮ ૫ | સૂ૦ ૧૯ !
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy