SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ स्थानाशास्त्र चउविहा पवज्जा पण्णत्ता, तं जहा-धन्नपुंजियसमाणा १, धनविरल्लियसमाणा २, धन्नविक्खित्तसमाणा ३, धन्नसंकड्डियसमाणा ४ ॥ सू० १९॥ ___ छाया-चतुर्विधा प्रव्रज्या प्रज्ञप्ता, तद्यथा-इहलोकप्रतिबद्धा १, परलोकप्रतिवद्धा २, द्विधातो लोकप्रतिवद्धा ३, अप्रतिवद्धा ४ । (१) । ___चतुर्विधा प्रव्रज्या प्राप्ता, तद्यथा-पुरतः प्रतिवद्धा १, मार्गतः प्रतिवद्धा २ द्विधातः प्रतिवद्धा ३, अप्रतिवद्धा ४६ (२) चतुर्विधा प्रव्रज्या प्रज्ञप्ता, तद्यथा-अवपातप्रव्रज्या १, आख्यातपत्रज्या २, सङ्गारप्रव्रज्या 3, विहगगतिमव्रज्या ४। (३) चतुर्विधा प्रव्रज्या प्रज्ञप्ता, तबधा-तोदयित्वा १, प्लावयित्वा २, मोच. यित्वा ३, परिप्लुतयित्वा ४। (४)। ___चतुर्विधा प्रव्रज्या प्रज्ञप्ता, तद्यथा-नटखादिता १, भटखादिता २, सिंहखादिता ३, गालखादिता ४। (५) ___चतुर्विधा कृषिः प्रज्ञप्ता, तद्यथा-उप्ता१, पर्युप्ता२, निन्दिता ३, परिनिन्दिता ४। (६)। एवमेव चतुर्विधा प्रव्रज्या प्रज्ञप्ता, तद्यथा-उप्ता १, पर्युप्ता २, निन्दिता ३, परिनिन्दिता ४। (७)। चतुर्विधा प्रव्रज्या प्रज्ञप्ता, तद्यथा-धान्यपुञ्जितसमाना १, धान्यविरेलितसमाना २, धान्यविक्षिप्तसमाना ३, धान्यसङ्कर्पितसमाना ४। (५) ॥ सू० १९ ॥ टीका-" चउबिहा पयजा" इत्यादि-प्रत्रज्या-पञ्चमहाव्रतग्रहणलक्षणा, सा चतुर्विधा प्रज्ञप्ता, तद्यथा-इहलोकप्रतिवद्धा-इहलोके इहजन्मनि ये जीवननिर्वा यह अपध्वंस प्रव्रज्यालम्पन्न मनुष्यको होता है अतः अब सूत्रकार प्रवज्याका स्वरूप अष्ट मन्त्रीसे कहते है-- टोकार्थ-" चउब्धिहा पध्वजा-पण्णत्ता" इत्यादि सूत्र १९ ॥ प्रव्रज्या चार प्रकारका कहा गया है जैसे-इहलोकप्रतिबद्धा १ परलोकप्रतिबद्धा २ उभयलोकप्रतिघद्धा ३ और अप्रतिबद्धा ४ पंच આ અપધ્વંસનો સદૂભાવ પ્રવજ્યા સંપન્ન મનુષ્યમા જ હોય છે. તેથી . હવે સૂત્રકાર પ્રવજ્યાના સ્વરૂપનું આઠ સૂત્રે દ્વારા નિરૂપણ કરે છે– सार्थ-" चउबिहा पव्वज्जा पण्णता" त्याह- . પ્રજ્યા ચાર પ્રકારની કહી છે–(૧) ઈહલોક પ્રતિબદ્ધા, (૨) પરલેક - अतिमद्धा, (3) GAud४ प्रतिमा, (४) मप्रतिभा
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy