SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३४८ यांनाङ्गसूत्रे कम्पकः किन्तु नो आत्मानुकम्पक:-स्वात्मानुकम्पको न भवति, स च तीर्थङ्करः, आत्मानपेक्षो वा दयालुः मेघरथवत् , इति द्वितीयः २। तथा-एकः स्वपरानुकम्पको भवति, स च स्थविरकल्पिक-इति तृतीयः ३, तथा-एको नो आत्मानुः कम्पको नापि च परानुकम्पको भवति, स च पापात्मा कालसौकरिकादिवदिति चतुथैः ।। (४३) ॥ सू० १६ ॥ ___ पूर्व पुरुषविशेपा अभिहिताः, सम्पति देवादीनां वेदसंपाचं व्यापारविशेष निरूपयितुं सप्तसूत्रीमाह मूलम्-चउबिहे संवासे पण्णत्ते, तं जहा-दिव्वे १, आसुरे २, रक्खसे ३, माणुस्ले ४ (१) चउबिहे संवासे पण्णत्ते, तं जहा--देवे णाममेगे देवीए सद्धिं संवासं गच्छइ १, देवे णाममेगे असुरीए सद्धिं संवासं गच्छइ २, असुरे गाममेगे देवीए सद्धिं संवासं गच्छइ ३, असुरे णाममेगे असुरीए सद्धिं संवासं गच्छइ ४ (२)। . .चउबिहे संवासे पण्णत्ते, तं जहां--देवे णाममेगे देवीए सद्धिं संवासं गच्छइ १, देवे णाममेगे रक्खसीए सद्धिं संवासं अपेक्षा नहीं करनेवाला निर्दय पुरुष १ द्वितीय भंगमें वह पुरुप लिया गया है, जो परानुकम्पक होता है आत्मानुकम्पक नहीं होता है। जैसे तीर्थंकर अथवा अपनी परवाह नहीं करनेवाला मेघरथके जैसा पुरुष । तृतीय भंगमें वह पुरुष लिया गयाहै, जो स्व और पर इन दोनोंके प्रति अनुकम्पावाला होता है, जैसा स्थविर काल्पिक मुनि । चतुर्थ भंगमें वह पुरुष लिया गया है जो स्वानुकम्पा और परानुकम्पा इन दोनोंसे रहित होताहै,जैसे कालसौकरिक कसाई आदि पुरुष ४३ सू.१६ લેવામાં આવ્યું છે કે જે પરની અનુકંપા રાખનારો હોય છે પણ પિતાની અનુકંપા રાખનારે હેતે નથી, જેમકે તીર્થકર અથવા પિતાની પરવા ન કરનાર મેઘરથ જેવ પુરુ. ત્રીજા ભાગમાં એ પુરુષને લેવામાં આવ્યું છે કે જે પિતાના અને પરના પ્રત્યે અનુકંપાવાળો હોય છે, જેમકે વિર કાલ્પિક મુનિ ચેથા ભાંગામાં એવા પુરુષને લેવામાં આવે છે કે જે સ્વ અને પરબને પ્રત્યે અનુકંપા વિનાને હોય છે. ૪૩ | સૂ. ૧૬
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy