SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सुंधा टौ स्था ४ उ ४ सू १३ मत्स्यादिदृष्टान्तेन पुरुषजातनिरूपणम् ३३१ तापेनाद्रवणात्कठिनतरो भवति तथा यः पुरुषः परीषहादिषु दृढतरसत्त्वो भवति - सतत्पदव्यपदेश्यः ३, तथा मृत्तिकागोलकसमानः - यथा मृत्तिकागोलः प्रचुरता-पेनाप्यद्रवणात्कठिनतमो भवति तथा यः पुरुषः परीषदादिषु दृढतमसत्त्वो भवति स तत्पदव्यपदेशमा ४ | (२५) । चचारि गोला ' इत्यादि -- पुनर्गोलाश्चवारः प्रज्ञप्ताः, तद्यथा - अयोगोल: १, पुगोल: २, ताम्रगोल: २, सीसकगोल: ४। एते गुरु- गुरुतर - गुरुतमाSत्यन्तगुरवो भवन्ति ( २६ ) । (( एवमेव चत्तारि पुरिसजाया " इत्यादि - एवमेव - उक्त गोलवदेव - पुरुष - जातानि चत्वारि प्रज्ञप्तानि तद्यथा - अयोगोलसमानः - अयोगोलो यथा गुरुवति तथा यः पुरुषो गुरु भूतारम्भादिविचित्रप्रवृत्युपार्जितकर्ममारः, यद्वा- पितृमातृ' होता है उसी प्रकार से जो पुरुष परीषह आदिकोंके आने पर दृढतर सत्ववाला होता है वह पुरुष दारुगोलाके जैसा कहा गया है ३ और मृत्तिका गोला के समान वह पुरुष कहा गया है जो पुरुष परीषह आदिकोंके आने पर दृढतम बलवाला बना रहता है, जैसे मिट्टीका गोला प्रचुर तापसे भी नहीं पिघलना है क्योंकि वह दृढतम होता है ४ (२५) पुनश्च - " चत्तारि गोला " इत्यादि-गोला चार प्रकारके कहे गये हैं जैसे- अयोगोल १ नपुगोल २ तामुगोल ३ और सीसकगोल ४ ये क्रमशः गुरु, गुरुतर, गुरुतम और अत्यन्त गुरु होते हैं (२६) इसी तरहले पुरुष भी चार प्रकार के होते हैं- इनमें अयोगोलके समान वह पुरुष है जिसने गुरुभूत आरम्भ आदिमें अपनी विचित्र प्रवृत्ति से પીગળતા નથી-પાતે મળી જાય છે પણ પીગળતા નથી, એજ પ્રમાણે આકરામાં આકરાં પરીષહે સામે પણ જે માજીસ અતિ દૃઢતાથી ટકી રહે છે— પ્રાણ જાય તા પણ ચલાયમાન થતા નથી એવા દૃઢતર સત્ત્વવાળા પુરુષને લાકડાના ગાળા સમાન કહ્યો છે (૪) માટીના ગાળા સમાન પુરુષ–જેમ માટીને ગાળેા પ્રશ્નડમાં પ્રચંડ તાપથી પણુ પીગળતા નથી એમ દૃઢતમ સત્ત્વવાળા પુરુષ ઉગ્રમાં ઉગ્ર પરીષહો સામે પણ અડગતાથી ટકી રહે છે. રપા " चत्तारि गोला " इत्यादि — गोजाना नीचे प्रभा यार प्रहार ४ह्या छे- (१) अयोगोस (सोढानेो गोणे, (२) त्रयुगोस (४थीरनो गोजी) (3) तागोस (ताना गोणी), भने (४) सीसम्गोस (सीसानो गोणी) गा गोजाओ। વજનની અપેક્ષાએ અનુક્રમે ગુરુ,ગુરુતર, ગુરુતમ અને અત્યન્ત ગુરુ હાય છે. ારદા એજ પ્રમાણે પુરુષાના પણ ચાર પ્રકાર કહ્યા છે-(૧) લેાઢાના ગેાળ સમાન પુરુષ–જેણે ભારે ભારે આરંભ આદિમાં પ્રવૃત્ત થઈને કારને "
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy