SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ ६०४०१३ मत्स्यादिदृष्टान्तेन पुरुषजातनिरूपणम् ३२७ चत्तारि गोला पण्णत्ता, तं जहा-अयगोले १, तउगोले २, तंबगोले ३, सोसगगोले ४ (२६) । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-अयगोलसमाणे, जाव सीसगगोलसमाणे ४, (२७)। चत्तारि गोला पण्णता, तं जहा-हिरण्णगोले १, सुवण्णगोले २, रयणगोले ३, क्यरगोले ४ (२०)। एवामेव चत्तारि पुरिसजाया पपणत्ता, तं जहा-हिरण्णगोलसमाणे जाव वइरगोलसमाणे ४। (२९)। चत्तारि पत्ता पण्णत्ता, तं जहा--असिपत्तेय १, करपत्ते २, खुरपत्ते ३, कलंबचीरियापत्ते ४ (३०)। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-असिपत्तनमाणे जाव कलंबचीरियापत्तसमाणे ४ (३१) ___ चत्तारि कडा पण्णत्ता, तं जहा--सुंबकडे १, विदलकडे २, चम्मकडे ३, कंबलकडे ४ (३२)। एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा--सुबकडसमाणे जाव कंबलकडसमाणे ४ । (३३) ॥ सू० १३॥ छाया-चत्वारो मत्स्याः प्रज्ञप्ताः, तद्यथा-अनुस्रोतचारी १, प्रतीस्रोतवारी २, अन्तचारी ३, मध्यचारी ४। (२२) एवमेव चत्वारो भिक्षाकाः प्रज्ञप्ताः, तद्यथा-अनुस्रोतवारी १, प्रतिस्रोतवारी २, अन्तचारी ३, मध्यचारी ४ (२३)। ' चत्वारो गोलाः प्रज्ञप्ताः, तद्यथा-मधुसिक्थगोलः १, जतुगोलः २, दारुगोलः ३, मृत्तिकागोलः ४। ( २४ ) । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-मधुसिक्थगोलसमानः ४ (२५)। ___ चत्वारो गोलाः प्रज्ञप्ताः, तद्यथा-अयोगोलः १, त्रपुगोलः २, ताम्रगोल: ३, सीसकगोलः ४ (२६) । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथाअयोगोलसमानः यावत् सीसकगोलसमानः ४ (२७) ।
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy