SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ स्थानाशास्त्र देशे कालतः आत्मनश्च सर्वतः ३, कालतो देशे क्षेत्रता:-आत्मनश्च सर्वत्र सर्वतः ४, आत्मनो देशेन क्षेत्रतः कालतश्च सर्वत्र ५, क्षेत्रकालतो देशेन आत्मनश्च सर्वतः ६, क्षेत्रत आत्मनन्ध देशेन कालतः सर्वत्र ७, कालतः क्षेत्रतो देशेन आत्मनश्च सर्वतः ८. कालत आत्मनश्च देशेन क्षेत्रतः सर्वत्र ९। इत्येवं नवनिर्विकल्पैर्वपति स देशवर्णी सर्ववर्षी चेति तृतीयो भङ्गः ३। चतुर्थरतु द्विधाऽपि देशतः सर्वतो निषेधरूपः सुगम एवेति । ____" एवामेव चत्तारि रामाणो" इत्यादि-एवमेव-उक्तमेघवदेव राजानश्चस्वारः प्रज्ञप्ताः, तद्यथा-एको राजा' देशाधिपतिः-विवक्षित देशम्य अधिपतिःतत्रैव योगक्षेमकरणे प्रभुदेशाधिपति भवति, किन्तु सर्वाधिपतिः-सर्वयोगक्षेमकरणप्रभुन भवति, स च पल्लीपत्यादिरिति प्रथमः ११ तथा-एकः सर्वाधिपतिः स्वदेशेऽन्यत्र वा सर्वत्र प्रभवति यः स भवति किन्तु न देशाधिपतिः-देशमात्रस्याधिपतिनं भवति, इति द्वितीयः २। तथा-एको देशाधिपतिरपि सर्वाधिपतिरपि आत्माले देशम, क्षेत्र और कालसे सर्वत्र ५, क्षेत्र और कालसे देशमें आस्लासे सर्वतः ६, क्षेत्र और आत्माले देशमें कालसे सर्वत्र ७, कालसे और क्षेत्रले देशमै आत्मासे सर्वत: ८, कालसे और आत्मासे देशमें क्षेत्र सर्वत्र ९, इस प्रकार नौ विकल्पोंसे बरसनेके स्वभाववाला होता है वह, देशवर्षी और सर्ववी है, इस प्रकार तीसरा भंगहै । और चौथा भंग देशसे और सर्वले निषेधरूपसे सुगमहीहै ४। (१३) -: " एवामेव चत्तारि रायाणो" इसी प्रकारसे राजा चार प्रकार के होते हैं, जैसे कोई एक राजा देशाधिपति होता है सर्वाधिपति नहीं होता है १ कोई एक राजा ऐला होता है जो सर्वाधिपति होता है કાળથી સર્વત્ર પ, ક્ષેત્ર અને કાળથી દેશમાં આત્માથી સર્વતઃ ૬, ક્ષેત્ર અને આત્માથી દેશમાં કાળથી સર્વત્ર, કાળથી અને ક્ષેત્રથી દેશમાં આત્માથી સર્વતઃ ૮, કાલથી અને આત્માથી દેશમાં, ક્ષેત્રથી સર્વત્ર ૯, આ રીતે નવ વિકલ્પથી વરસવાને સ્વભાવવાળો જે હોય તે દેશવષી અને સર્વવર્ષ છે. આ રીતે ત્રીજો ભંગ છે. ચોથે ભંગ દેશથી અને સર્વથી નિવેધ રૂપે સરળ જ છે.૧૩ . "एवमेव चत्तारि रायाणो त्याह-सका प्रभारी रातना पथ यार પ્રકારે કહ્યા છે–(૧) કઈ એક રાજા દેશાધિપતિ હોય છે પણ સર્વાધિપતિ હેતે નથી (૨) કોઈ એક રાજા એ હોય છે કે જે સર્વાધિપતિ હોય છે પણ દેશાધિપતિ હોતે નથી (૩) કેઈ એક રાજા એ હોય છે કે
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy