SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ 'स्थानाने __" चत्तारि पुरिसजाया " इत्यादि-स्पष्टम्-नवरम् एकः श्रेयान्-अतिपश. स्यभावो भवति सद्वृत्तत्वात्तस्मादहं श्रेयान्-प्रशस्यभावोऽस्मीत्यात्मानं मन्यते, यथावरोधात् , यद्वा-प्रशस्यतराचरणात् स श्रेयानिति लोकेन मन्यते स्वीक्रियते, अस्मिन् पक्षे कर्मणि प्रत्यये यक् । प्रथमपक्षे तु देवादिकः श्यन् कतरि, । इति "प्रथमः १। एकः श्रेयान् भवन्नपि आत्मन्यरुचितत्परत्वात् पापीयानेहमित्यात्मनि 'मन्यते-स्त्रीकरोति, यद्वा-यान् सन्नपि लोकेन पूर्वलब्धतद्दोपेण पापीयानितिमन्यते-स्वीक्रियते, दृढपहारिचोरवत् । इति द्वितीयः २। तथा-एकः पापीयानपापतरोऽपि मिथ्यात्वाद्युपहततयाऽहं श्रेयान् अति प्रशस्योऽस्मीत्यात्मानं मन्यते पुनश्च-" चत्तारि पुरिसजाया" इत्यादि-स्पष्ट है इनमें कोई एक पुरुष ऐसा होता है जो अतिशय प्रशस्त (अच्छे) भाववाला होता है क्योंकि यह सवृत्तवाला होता है, इसलिये मैं प्रशस्त भाववाला हूं इस प्रकारसे अपनेको यथावबोधसे मानताहै अथवा-अतिप्रशस्त चिरणवाला होनेसे वह अतिशय प्रशस्तभाववाला है, ऐसा लोकों द्वारा स्वीकार किया जाता है १ कोई एक पुरुप ऐसा होता है जो अति प्रशस्त भाववाला होता हुआ भी अपनेमें अरुचिवाला होनेसे मैं अति'पापीहू" ऐसा अपने आपको मानता है अथवा अति प्रशस्त भाववाला होता हुआ भी यह लोकों द्वारा पूर्वके प्राप्त उसके दोषसे "यह अतिपापी है " ऐसा स्वीकार किया जाता है २ कोई एक पुरुष ऐसा "होता है जो अतिपापी होता हुआ भी मिथ्यात्व आदि दोषोंसे उप । हत होने के कारण मैं अति प्रशस्त है ऐसा अपने आपको 'मानता है, , “चत्तारि पुरिसजाया" त्याह-पुरुषना नीचे प्रमाणे या२ ॥२ ५४ પડે છે-(૧) ઈ પુરુષ સદુવૃત્તિવાળો હોવાને કારણે અતિશય પ્રશસ્ત ભાવ વાળ હોય છે. તે પિતે એમ માનતા હોય છે કે “ હું પ્રશસ્ત ભાવવાળો ‘ઇ છે અને તેનું પ્રશસ્ત આચરણ જોઈને લેકે પણ એમ કહેતા હોય છે કે આ માણસ અતિશય પ્રશસ્ત ભાવવાળે છે” (૨) કેઈ એક પુરુષ એ હોય છે કે જે અતિશય પ્રશસ્ત ભાવવાળો હોવા છતાં પણ પિતે એમ માને છે કે “હું અતિશય પાપી છું” અથવા તે અતિશય પ્રશસ્ત ભાવ, વાળે રહેવા છતાં પણ તેને પૂર્વ જીવનના દોષને કારણે કે એમ કહેતા होय छे. ४ " 24 मास मतिपापी छ." . (૩) કેઈ માણસ અતિપાપી હોય છે, પણ મિથ્યાત્વ આદિ દેથી યુક્ત હોવાને કારણે એમ માનતા હોય છે કે “હું અતિશય પ્રશસ્ય છું”
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy