SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ०४ सू०४ आशीविषस्वरूपनिरूपणम् ૨૬૨ " देवाणं " इत्यादि - देवानामाहारश्चतुर्विधः प्रज्ञप्तः, तद्यथा-वर्णवान् = प्रशस्त वर्णसम्पन्नो वाऽतिशयितवर्ण सम्पन्नः, प्रशंसायां वाऽतिशायने मतुव्विधाएवमग्रेऽपि १, तथा - गन्धवान् २, रसवान् ३, स्पर्शवान् ४। ( ३ ) || ०३ || पूर्वमादार उक्तः, स च भक्षणीय इति भक्षणाधिकारादाशीविषान् निरूपयितुमाह नात् मूलम् - चत्तारि जाइ आसीविसा पण्णत्ता, तं जहा - विच्छुअजाइ आसीविसे ९, मंडुक्कजाइ आसीविसे २, उरगजाइ आसीविसे ३, मणुस्सजाइ आसीवसे ४ विच्छुयजाइ आसी - विसस्स णं भंते ! केवइए विसए पण्णत्ते ? पभू णं विच्छुजाइ आसीविसे अद्धमरहपमाणमेत्तं बोंदिं विसेणं विसपरिणयं विसहमाणि करित विसए से विसयाए नो चेत्र णं संपत्तीए कासी वा करेइ वा करिस्सइ वा । १ मंडुक्कजाइ आसीविसस्स पुच्छा, पभू णं मंडुककजाइ आसोविले भरहप्पमाणमेतं बोंदि विसेणं विसपरिणयं विसहमाणि सेसं तं चैव जाव करिस्सइ वा २ । उरगजाइ पुच्छा, पभू णं उरगजाइ आसीदिसे जंबूदीवपमाणमत्तं बोदित व जाव करिस्सइ वा ३ | मणुस्तजाइपुच्छा, देवोंका आहार चार प्रकारका होता है जैसे- प्रशस्त वर्णवाला, प्रशस्त गंधवाला, प्रशस्त रसवाला और प्रशस्त स्पर्शवाला अथवा वह प्रशस्त वर्णसम्पन्न होता है अतिशयित वर्णसे युक्त होता है इसी प्रकार गन्धादिकों में भी जानना चाहिये || सू० ३ ॥ મનુષ્યના આહારના નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે—(૧) અશન, (२) पान, (3) माहिम ने (४) स्वाहिभ.. દેવેાના આહારને નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે—( ૧ ) પ્રશસ્ત पशुवाणी, (२) प्रशस्त गंधवाणी (3) प्रशस्त रसवाणी मने (४) प्रशस् સ્પર્શીવાળા એટલે કે તેમના આહાર પ્રશસ્ત વણુ સ ́પન્ન હાથ છે, અને અતિશયત્ત વધુ યુક્ત હાય છે એવુ' જ કથન ગન્ધાદિમાં પણ સમજવું. સૂ ૩
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy