SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ %3 स्थानाने स्थिरतरदाहत्वात् २, तथा-शीतला-शीतः, शीत वेदनाजनकत्वात् ३, तथाहिमशीतलः-हिमवच्छीतः, अत्यन्तशोतवेदनाजनकत्वात, अयमाहारक्रमः प्रमशोऽधोवर्तिनां नारकाणां बोध्य इति । सू० २। आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणार्थ सूत्रत्रयमाह मूलम्-तिरिक्खजोणियाणं चउविहे आहारे पण्णत्ते, तं जहाकंकोवमे १, विलोवमे २, पाणसंसोवमे ३, पुत्तमंसोवमे ४। (१) मनुस्लाणं चउबिहे आहारे पण्णत्ते, तं जहा-असणे जाव साइमे०, (२) देवाणं चउबिहे आहारे पणते, तं जहा-वन्नमंते १, गंधमंते २, रसमंते ३, फासमंते ४।। सू० ३ ॥ ___ छाया-तिर्यग्योनिकानां चतुर्विध आहारः प्रज्ञप्तः, तद्यथा-कडोपमः १, विलोपमः २, पाणमांसोपमः ३, पुत्रांसोपमः ४। (१) ___मनुष्याणां चतुर्विध आहारः प्रज्ञप्तः, तद्यथा-अशनं यावत् स्वादिमम् ४ देवानां चतुर्विध आहारः प्रज्ञप्तः, तद्यथा-वर्णवान् १, गन्धवान् २, रसवान् ३, स्पर्शवान् ४ (३) ॥ सू० ३ ॥ टीका-तिरिक्वजोणियाणं " इत्यादि तिर्यग्योनिकानां-पक्षिप्रभृतीनाम् , आहारश्चतुर्विधः प्रज्ञप्तः तद्यथा-कको पमः-सङ्क:-पक्षिविशेषः तस्याऽऽहारः कङ्काऽऽहारः तेनोपमा यस्य स कङ्कोपमः आहार शीतपेदनाका जनक होता है वह शीतल आहार है ३ और जो अत्यन्त शीतवेदनाका जनक होता है वह हिमशीतल आहार है ४ इल प्रकारका यह आहार क्रम क्रमशः अधोऽधोवी नीचे रहनेवालेनारकों को होता है ऐसा जानना चाहिये । सू०२॥ आहारके अधिकारको लेकर अब सूत्रकार निर्यग् मनुष्य और વેદનાને જનક હોય છે તેને શીતલ આહાર કહે છે, જે આહાર હિમ જેવી અત્યંત શીતવેદનાને જનક હોય તેને હિમશીતલ આહાર કહે છે. આહારને આ પ્રકારનો ક્રમ અનુક્રમે વધુને વધુ અધેવતી નારકના નારમાં સમજ એટલે કે તે સૌથી નીચેની નરકમાં–સાતમી નરકમાં-હિમશીતલ આહાર सभाका.॥ सू २ ॥ - આહારનું નિરૂપણ ચાલી રહ્યું છે તેથી હવે સૂત્રકાર તિચ, મનુષ્ય
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy