SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ स्थानास्त्रे मूलम् - चउनिवहे संखाणे पण्णत्ते, तं जहा पडिकम्मं १, ववहारे २, रज्जू ४, रासी ४ सू० ४२ ॥ छाया - चतुर्विधं संख्यानं प्रज्ञतम्, तद्यथा - परिकर्म १, व्यवहारः २, रज्जुः ३, राशिः ४| || सू० ४२ ॥ टीका - " चउबिहे संखाणे " इत्यादि-संख्यानं - संख्यायते - गण्यतेऽनेनेति संख्यानं = गणितं तच्चतुर्विधं प्रज्ञप्तम्, तद्यथा - परिकर्म-संकलनव्यवकलनयोजन - विभजनादिरूपं पाटीप्रसिद्धम् १, तथा - व्यवहारः - मिश्रकव्यवहारादिरनेकविधः २, तथा-रज्जुः - रश्मिः, तस्कृतगणितं = क्षेत्रगणितम् ३ | तथा - राशि:त्रैराशिक - पञ्चराशिकादिगणितमिति । ॥ सू० ४२ ॥ ३५८ - (4 " स्पर्शो नास्ति अग्नि सद्भावत् " यह अग्नि सद्भावरूप हेतु द्वितीय प्रकारवाला है अत्र अग्निर्नास्ति शीतस्पर्शसद्भावात् ・ラ यह अनुमान तृतीय प्रकारवाला है और " नास्त्यत्र शिशपा वृक्षाभावात्' यह चतुर्थ प्रकार वाला है यह केवल कथन कीही विचित्रता है वैसे तो अविनाभावी साधन से जो भी साध्यका ज्ञान होता है वह सब अनुमान रूप ही है || सू० ४ १ ॥ 'चविहे संखाणे पण्णत्ते, इत्यादि' सूत्र ४२ ॥ जिससे गिना जाता है वह संख्यान गणित है यह संख्यान रूप गणित चार प्रकारका है, संकलन १, व्यवकलन २, योजन ३ विभजन४ आदि रूप पाटी प्रसिद्ध गणित परिकर्म है, संकलन नाम गुणा करने का है, यांकी करनेका नाम व्यवकलन है जोडका नाम योजन है और भागाकारका नास्ति अग्निवद्भावात् " या अग्नि सहभाव ३५ हेतु मील खाणे छे. 66 અને "" अत्र अग्निर्नास्ति शीतस्पर्शस्रभावात् " मा अनुमान श्रील अमरवाणु है, नास्त्यत्र शिशा वृक्षाभावात् આ ચેાથા પ્રકારવાળુ' અનુમાન છે આ તેા કેવળ કથનની જ વિચિત્રતા ( વિવિધતા) છે. આમ તે અવિનાભાવી સાધન વડે જે કાઇ સાધ્યનુ જ્ઞાન થાય છે તે બધાં અનુમાન રૂપ જ ડાય छे ॥ सू. ४१ ॥ 66 चवि संखाणे पण्णत्ते " धत्याहि - ( सू. ४२ ) मां गतरी ४२• વામાં આવે છે તેનું નામ સખ્યાન-ગણિત છે. તે સ ́ખ્યાન રૂપ ગણિત यार अारनु ऽधुं छे– (१) ससन, (२) व्यवसन, (3) योजन भने (४) વિભજન. આ ચાર પ્રકારનું ગણિત પરિકમ છે. સંકલન એટલે ગુડ્ડાકાર, વ્યવકલન એટલે માદબાકી, ચેાજન એટલે સરવાળા અને વભજન એટલે ભાગાકાર મિશ્ર વ્યવહાર આદિ અનેક પ્રકારનું વ્યવહાર ગણિત છે. માપ
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy