SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ २ ३ सू० ४१ दृष्टान्तमेदनिरूपणम् अपरभागेन तु हेत्वाभासागां लक्षणं प्रतिपादितम् । उपन्यासोपनये उत्तो हेतुः पृष्टस्योत्तररूपमुपपत्तिमात्रम्, अत्र तु अयं साध्य प्रति अपयव्यतिरेकवान् दृष्टान्तदर्शितव्याप्तिमान् । असौ यद्यपि एकस्वरूपोपि किंचिद्विशेषात् चतुर्धा भवति-यापक-स्थापक-व्यंसकलूपकभेदात् । तत्र 'जाइए' इति-यापयति वादिनः कालयापनां यः करोति स यापको हेतुः । यथा सचेतना वायवः परप्रेरणेष्वसत्सु तिर्यगनियतत्वाभ्यां गतिमत्त्वात् गोशरीरवत्, अत्र हेतुर्विशेषण मीरितम्, तदप्रसिद्धिलन्देहविपर्यास्तदाता" इस लोक द्वारा प्रकटकी गई है। यहां श्लोकके पूर्वाद्धसे हेतुका लक्षण कहा गया है और अपर भागसे हेत्वाभालोंका लक्षण कहा गया है। उपन्यानोपनय में उक्त हेतुका पृष्ट प्रश्न के उत्तररूपमें उपपत्ति मात्र-कथन मात्र होता है परन्तु यहां वह साध्यके प्रति अन्वयव्यतिरेक सम्बन्धवाला और दृष्टान्तसे दर्शित व्यासिवाला होता है यह यद्यपि एक स्वरूप होता है तो भी किश्चित् विशेषताको लेकर यापक आदिके भेदले चार प्रकारका हो जाता है- जो हेतु,दादीकी कालयापना करता है वह यापक हेतु होता है कालयापक वही हेतु होता है जो विशेषण बहल होता है ऐसे हतके उच्चारण करने में वादीको विशेष समय लगता है जैसे-".सचेतना वायवः परप्रेरणेष्वसत्सु तिर्यगनियतत्वाभ्यां गतिमत्त्वात् गोशरीरवत्" वायु सचित्त होता है, विना प्रेरणा ही तियों और अनियत, गमन करने वाला होने से, गाय के शरीर के समान इस अनुमानप्रयोगमें "गतिमत्वात् " हेतुके " परप्रेरणे असति अव हेतोलक्षणमीरितम् तदप्रसिद्धिसन्देह विपर्यासैस्तदाभता" मा श्वास પ્રકટ કરવામાં આવી છે અહી ફ્લેકના પૂર્વાર્ધ દ્વારા હેતુનું લક્ષણ કહેવામાં આવ્યું છે અને અપરાર્ધ દ્વારા હેત્વાભાસોનું લક્ષણ કહેવામાં આવ્યું છે. ઉપન્યાપનમાં ઉકત હેતુનુ પૃષ્ટ પ્રશ્નના ઉત્તર રૂપમાં ઉપપત્તિ માત્ર–કથન માત્ર હોય છે, પરન્તુ અહીં તે સાધ્યની સાથે અન્વયવ્યતિરેક સંબંધવાળે અને દેહાન્ત દ્વારા દર્શિત વ્યાપ્તિવાળા હોય છે. તે જો કે એક જ સવરૂપ વાળ હોય છે, છતા પણ થેડી થેડી વિશેષતાને લીધે તેના યાપક આદિ ચાર ભેદ કહ્યા છે , જે હેતુ વાદીની કાલથાપના કરે છે–ઘણે કાળ ગુમાવે લે છે તે હેતનું નામ “યાપક હેતુ છે. કાલયાપક એ જ હેતું હોય છે કે જે વિશેષણોની વિપુલતાવાળે હોય છે. એવા હેતુનું ઉચ્ચારણ કરવામાં વાદીને ઘણે સમય सा छ भ है-“ सचेतना वायव परप्रेरणेष्वसत्सु "तिर्यगनितयत्वाभ्यां गतिमत्त्वात् गोशरीरवत्" वायु सथित डाय छे, मीना प्रेरण! १२ तिय मन मानयताभन ४२वावाणी डापाथमा मनुमान प्रयोगमा गतिमत्वात्"तुन मा विशेष है-" परप्रेरणे असति तिर्यगनियतत्त्व'' PARge विशेष थे. मा
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy