SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सुघटी स्था ४ उ. ३ सू ४९ इष्टान्तमेदनिरूपणम् २१३ दोस " इति । तरयाहरणस्य साक्षात्सम्बन्धी दोपस्तद्दोषः स चासौ आहरणं चेति आदरणवद्दशेषः, इहापि प्राकृतत्वादेवहरणस्य पूर्वनिपातः । यद्वा तस्यआहरणस्य दोषो यस्मिन् तत्तथा आहरणतदोष इति । अयमाशयः - यत् साध्यविकलत्वादि दोष दुष्टं तत्-तदोपाहरणम् यथा नित्यः शब्दः अमूर्तत्वात् घटवदित्यत्र दृष्टान्ते नित्यत्वममूर्तत्वं च नास्तीति साध्यसाधन वैकल्यं नाम दृष्टान्तदोषः । अथवा साध्यसिद्धिं संपादयन् दोषान्तरमप्युपनयति तदपि तद्दोपाहरणमेव यथा" वरं कूपशताद्वापी, वरं वापीशतात् क्रतुः । वरं क्रतुशतात्पुत्रः, सत्यं पुत्रशताद्वरम् " ||१|| इति लोकोक्तिः, 39 इसका तात्पर्य ऐसा है जो ज्ञात उदाहरण साध्य विकल आदि दोन से दुष्ट होता है वह उदाहरणमदोष-तदोषाहरण ज्ञात है जैसे- " नित्यः शब्दः अमूर्तस्वात् घटवत् " यहां " घट यह ज्ञात है इसमें नित्यत्वरूप साध्य और असूर्तत्वरूप साधन ये दोनों नहीं पाये जाते क्योंकि घट कार्य होने से अनित्य है और पौद्गलिक होने से वह मूर्त है । इस तरह यह घट दृष्टान्त-ज्ञान-साध्य और साधन दोनोंसे विकल (हीन) है साय साधनसे विकल (हीन) होना यह दृष्टान्तका दोष है । इस दृष्टान्त दोषवाला घट है, अतः यह घट ज्ञात तद्दोषाहरण भेदवाला है । अथवा - जो ज्ञात साध्य सिद्धिको करता हुआ भी दोषान्तर में साध्यसिद्धि कर देना है वह भी तदोपाहरण ज्ञात है जैसे- " वरं कूपशताद्वापी " इत्यादि । यह लोकोक्ति है इस कथन से श्रोताओंके मन में ८ હવે આહરણતદોષ ( તદ્દોષાહરણુ-તદ્દોષ ઉઢાહરણ)ના ભાવાર્થ પ્રકટ કરવામાં આવે છે—જે જ્ઞાત-ઉદાહરણ સાધ્યવિકલ આદિ દેખાથી દુષ્ટ (દુષિત) હાય છે તેનુ નામ तद्दोषाडुरण ज्ञात' छे म " नित्यः शब्दः अमूर्त स्वात् घटवत् " सही " घट" से ज्ञात (उढाडेर) छे तेसां नित्यत्व ३५ સાધ્ય અને અમૃત રૂપ સાધન એ અન્નેને સદ્ભાવ દેખાતા નથી, કારણુ કે ઘટ કાર્ય રૂપ હાવાથી અનિત્ય નથી અને પૌદ્ગુગલિક હાવાથી મૂર્ત પણ નથી. આ રીતે ઘટતુ દૃષ્ટાન્ત સાધ્ય અને સાધન મન્નેથી રહિત છે. સામ્ય અને સાધનથી વિકલ (હીન) હેવુ' એજ દૃષ્ટાન્તને દોષ ગણાય છે. આ પ્રકારના દૃષ્ટાન્ત દોષવાળા ઘટ (ઘડા) છે. તેથી આ ઘટનું દૃષ્ટાન્ત તવેષાહરણુ (આહરણુતોષ) ભેદવાળુ ગણાય છે અથવા જે જ્ઞાત (દૃષ્ટાન્ત) સાયસિદ્ધિ કરતુ' થયું. પશુ દોષાન્તરમાં સાધ્યસિદ્ધિ કરી નાખે છે તેને પશુ તદ્દોષાહરણ સાત કહે છે. જેમકે
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy