SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४७०३ सू०३० कन्धकदृष्टान्तेन पुरुषजात निरूपणम् १६३ चत्वारः कन्यकाः प्रज्ञप्ताः, तद्यथा - रूपसम्पन्नो नामैको नो जयसम्पन्नः ४ | एवमेत्र चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - रूपसम्पन्नो नामैको नो जयसम्पन्नः ४ । (१२) चत्वारि पुरुषजावानि प्रज्ञप्तानि तद्यथा सिंहतया नामैको निष्क्रान्तः सिंहतया विहरति १, सिंहतया नामैको निष्क्रान्तः शृगालवया विहरति ३ शृगालतया नामैको निष्क्रान्तः सिंहतया विहरति ३ शृगालतया नामैको निष्क्रान्तः गालतयाविहरति । (१३) । सु०३० ॥ टीका -- " चत्तारि कंथगा " इत्यादि - कन्थकजातीया अश्वविशेषाः चत्वारः प्रज्ञताः, तद्यथा - एकः कश्चिदश्वः आकीर्णः -पूर्व वेगादिगुणैर्युक्तत्वाज्जातिमान् स में प्रतिपक्ष दृष्टान्त - दाष्टन्तिरूप पुरुष जात कहना चाहिये, पुनश्च - कन्धक चार प्रकारके कहे गये हैं जैसे रूपसंपन्न नो जयसंपन्न १ इत्यादि ४ भङ्ग इसी प्रकार से पुरुषजान भी चार कहे गये हैं जैसेरूप सम्पन्न नो जय सम्पन्न इत्यादि ४ भङ्ग (१२) पुरुषजात चार कहे गये हैं जैसे- सिंह रूपसे निकलकर सिंह रूप से विहार करनेवाला १ सिंह रूपसे निकलकर शृगालरूपले विहार करनेवाला २ शृगाल रूपसे निकलकर सिंहरूप से विहार करनेवाला ३ और शृगालरूप से निकलकर शृगाल रूपसे ही विहार करनेवाला ४ (१३) टीकार्थ - इस ३० वे सूत्र में ये पूर्वोक्त१३ सूत्र हैं इनमें कन्धरूके प्रकार के साथ पुरुष प्रकार की साम्यता प्रदर्शित की गई है अतः प्रथम सूत्रगत એજ પ્રમાણે ‘રૂપ સપન્ન ના જયસંપન્ન ’ઈત્યાદિ ચાર ભાંગાવાળી બારમી ચતુગી પણ સમજી લેવી. દાન્તિક પુરુષ સૂત્રમાં પણ આ પ્રકારની જ ખાર ચતુર્ભ ́ગી સમજી લેવી જોઈએ ૧રા 11 પુરુષાતા નીચે પ્રમાણે ચાર પ્રકાર પણ કહ્યા છે— (१) सिंडु ३ये (गृहस्थात्रा समांथी ) नीतीने सिद्ध ३ये विहार ४२० નાર, (૨) સિંહરૂપે નીકળીને શિયાળ રૂપે વિહાર કરનાર, (૩) શિયાળ રૂપે નીકળીને સિંહરૂપે વિહાર કરનાર અને (૪) શિયાળ રૂપે નીકળીને શિયાળ રૂપે જ વિહાર કરનાર ૧૩૫ ટીકા આ ૩૦ માં સૂત્રમાં ચાર ભાંગાવાળા ઉપયુક્ત ૧૩ સૂત્ર આપવામાં આવ્યા છે તે સૂત્રેા દ્વારા કન્વકના પ્રકારાની સાથે પુરુષ પ્રકારની સામ્યત્તા
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy