SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ स्थानासो ___ पूर्व दुःखशय्याः सुखशय्याश्चोक्ताः तद्वन्तो गुणरहिता गुणसम्पन्नाश्च भवन्ति, तदर्थ किं करणीयम् ? इति दर्शयितुं सूत्रद्वयमाह-- मूलम्-चत्तारि अवायणिज्जा पण्णत्ता, तं जहा-अविणीए १, विगइपडिबद्धे २, अविओसवियपाहुडे ३, साई ॥ चत्तारि वायणिज्जा पण्णत्ता, तं जहा-विणीए १, अविगइ-पडिबद्धे २, विओलवियपाहुडे ३, अमाई । सू० २८ ॥ छाया-चत्वारोऽवाचनीयाः प्रज्ञप्ताः, तबधा, अविनीतः १, विकृतिपतिबद्धः २, अव्यवमितमाभृतः ३, मायी ४१ चत्वारो वाचनीयाः प्रज्ञप्ताः, तद्यथा-विनीतः १, अविकृतिप्रतिवद्धः २, व्यवशमितप्राभृतः ३, अमायी ४।।मु० २८ ।। टीका-" चत्तारि अवायणिज्जा" इत्यादि-स्पष्टम् , नवरम्-अवाचनीयाःवाचनाया अयोग्याः अविनीतः-विनयरहितः १, विकृतिप्रतिवद्धः-विकृतिः ये कही गई दुःखशय्याओंवाले गुणरहित और गुणसम्पन्न जीव होते हैं इसके लिये क्या करणीय है इस बातको दिखाने के लिये सूत्रकार कहते हैं " चत्तारि अवायणिज्जा पण्णत्ता" इत्यादि २८ ___ चार अवाचनीय कहे गये हैं जैसे अविनीत-१, विकृति प्रतिबद्ध २ अव्यवशासित प्राभृत-३ और मायी-४, जो वाचनाके अयोग्य होते हैं वे अवाचनीय हैं। जो विनय रहित होते हैं-३ अविनीत हैं-२ घृतादि रूप विकृति विगयमें जो प्रतिबद्ध होते हैं, आसक्त होते हैं वे विकृतिप्रतिबद्ध हैं और जिनका आया हुवा तीत्र क्रोध उपशान्त ઉપર્યુક્ત દુઃખશવ્યાએવાળા ગુણરહિત અને ગુણસંપન્ન જીવ હોય છે તેમને માટે શું કરવું જોઈએ તે વાતને પ્રકટ કરવા માટે સૂત્રકાર કહે छे-" चत्तारि अवायणिज्जा पण्णत्ता" त्या (२८) ચાર અવાચનય કહ્યા છે–જેમકે (૧) અવિનીત, (૨) વિકૃતિ પ્રતિબદ્ધ (૩) અવ્યવશમિત પ્રાભૂત અને (૪) માયી. જે છ વાચનાને પાત્ર હતા નથી તેમને અવાચનીય કહે છે. જેઓ વિનયરહિત હોય છે તેમને અવિનીત કહે છે. ઘી આઢિ રૂપ વિકૃતિમાં જે પ્રતિબદ્ધ (આસક્ત) હોય છે તેમને વિકૃતિપ્રતિબદ્ધ કહે છે. જેને ક્રોધ અતિ તીવ્ર હોય છે જેને ક્રોધ કઈ પણ પ્રકારે ઉપશાત થતો નથી તેને અનુપશાન્ત કોષ સમાપન્ન અથવા તીવ્ર
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy