SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रे ___चतुर्भिः स्थानरधुनोपपन्नो देवो देवलोकेषु इच्छेन् मानुपं लोकं हव्यमागन्तुं शक्नोति हव्यमागन्तुम् , तद्यथा-अधुनोपपन्नो देवो देवलोकेषु दिव्येषु कामभोगेपु अमूच्छितो यावत् अनध्युपपन्नः, तस्य खलु एवं भवति-अस्ति खलु मम मानुष्य के भवे आचार्य इति वा उपाध्याय इति वा प्रवर्ती इति वा स्थविर इति वागणी इति वा गणधर इति वा गणावच्छेदक इति वा, येषां प्रभावेण मया इमा एतद्रपा दिव्या देवद्धिः दिव्या देवद्युतिः लब्धा प्राप्ता अभिप्समन्वागता, तत् गच्छामि खलु तान् भगवतः वन्दे यावत् पर्युपासे १। ___ अधुनोपपन्नो देवो देवो देवलोकेषु यावत् अध्युपपन्नः, तस्य खल्ल एवं भवतिएप खलु मानुष्यके भवे ज्ञानीति वा तपस्वीति वा अतिदुष्करदुष्करकारका तद्गच्छामि खलु तान् भगवतो वन्दे यावत् पर्युपासे २। ___अधुनोपपन्नो देवो देवलोकेषु यावत् अनध्युपपन्नः, तस्य खल्वेवं भवतिअस्ति खलु मम मानुष्य के भवे मातेति वा यावत् स्नुषेति वा, तद्गच्छामि खलु पापन्तिकं प्रादुर्भवामि पश्यन्तु तावत् में इमामेतद्रूषां दिव्यां देवद्धि दिव्यां देवद्युति लब्धां प्राप्तामभिसमन्वागताम् ।३ ___अधुनोपपन्नो देवो देवलोकेषु यावत् अनध्युपपन्नः तस्य खलु एवं भवति अस्ति खलु मम मानुष्यके भवे मित्रमिति वा सखेति वा सुहृदिति वा सहाय इति वा सागतिक इति वा, तेषां च ग्वलु अस्माभिः अन्योन्यं सङ्केतः प्रतिश्रुतो भवति-योऽस्माकं पूर्व च्याते स सम्बोधयितव्यः । इत्येतैः यावत् शक्नोति हव्य मागन्तुम् ।। ० २४ ॥ टीका-' चउहि ठाणेहि' इत्यादि चतुर्भिः वक्ष्यमाणैः स्थानः कारणैः अधुनोपपन्न:-अचिरोत्पन्नः-तत्कालोत्पन्न इत्यर्थः, देवो देवलोकेषु मानुपं मनुष्यसम्बन्धिनं लोक-मर्त्यलोक 'हव्य' मिति दैनिशब्दोऽयं शोधार्थकः, तेन शीघ्रमित्यर्थ, आगन्तुम् , इच्छेत् , नोनैव च-पुनः नैव स हव्यः-शीघ्रमागन्तुं शक्नोति, कुनो नाऽऽगन्तुं शक्नोतीत्याह" तद्यथा"-अधुनोपपन्नो देवो देवलोकेपु दिव्येषु-मनोज्ञेषु कामभोगेषु-काम्यन्त इति कामाः-कमनीयास्ते च भोगाः-भुज्यन्ते-इन्द्रियैः सेव्यन्त इति भोगाः इस सूत्र में आये हुवे अधुनोपपन्नक आदि पदोंका स्पष्टीकरण तत्काल उत्पन्न को अधुनोपपन्न कहा गया है हव शब्द शीघ्रार्थक है चाइनाका विषयभूत जो हो वह काम है कामही भोग है। क्योंकि | ભાવાર્થ—તત્કાલ ઉત્પન્ન થયેલા દેવને અધુપપન્નક દેવ કહે છે. " हव्व" मा ५६ शोधार्थ छे. यानाने विषयभूत परतुने म. ४९ छे અને એ કામ જ ભેગરૂપ છે કારણ કે તેમને ઈન્દ્રિયો દ્વારા ગવાય છે
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy