SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ८८ स्थानानपत्रे " चत्तारि समणोवासिया " इत्यादि - एतदपि निन्द् बोध्यम्, अत आह- " तदेव चत्तारि गया " - तथैव - निन्यत्रे यथा चत्वारो गमाः= आलापका - भङ्गा उक्तास्तथा श्रमणोपासकासूत्रेऽपि चत्वार आलापका भणनीयाः । ॥ म्रु० २१ ॥ मूलम् — चत्तारि समणोवासगा पण्णत्ता, तं जहा अम्मापिउसमा १, भाईसमाणे २, मित्तसमाणे ३ सवतिमाणे ४, | १ | चारि समणोवासगा पण्णत्ता, तं जहा - अद्दागसमाणे १, पडागस माणे २, खाणुममाणे ३, खरकंटकसमाणे ४ । २ । ॥ सू० ० २२ ॥ छाया- - चत्वारः श्रमणोपासकः प्रज्ञताः तया - मातापितृममानः १ भ्रातृ समानः २, मित्रसमानः ३, सपत्नीसमानः ४ | भङ्गी युक्त होते है । " चत्तारि समणोवालिया " इत्यादि इस सूत्रका कथन भी निग्रेव सूत्र जैसा करलेना चाहिये निर्ग्रन्थ सूत्र से जिस प्रकार से चार आलापक कहे गये हैं उसी प्रकार से श्रमणोपासका वृत्रमें भी चार आलापक कहलेना चाहिये || मु०२ || " चत्तारि समणोवासगा पण्णत्ता " इत्यादि - २२ सूत्रार्थ श्रमणोपासक चार प्रकारके कहे गये हैं, जैसे कोई एक श्रमणो पासक माता-पिता के जैसा होता है -१ कोई एक श्रमणोपासक अपने भाई के समान होता है - २ कोई एक श्रमणोपासक मित्र के समान होता है -३ और कोई एक श्रमणोपासक सुपत्नी के समान होता " चत्तारि समणोवासिया " इत्याहि-श्रमपासिन (श्राविअ )ना पशु ચાર પ્રકાર કહ્યુ છે. શ્રમણુ નિગ્રંથના જેવા ચાર પ્રકાર કહ્યા છે, એવા જ ચાર પ્રકાર શ્રમણેાપાન્ત્રિકાના પણુ સમજવા. નિફ્ સૂત્ર જેવું જ કથન શ્રમ@ાપાસિકા સૂત્રમાં પણ બ્રહ્મણ થવું જોઈએ, ૫ સ્ ૨૧ ૫ "चत्तारि समणोवासना पण्णत्ता " छत्याहि સૂત્રાર્થ –શ્રમણેાપાસકાના નીચે પ્રમાણે ચાર પ્રકાર પડે છે-(૧) કાઇ શ્રમણેાપાસક માતાપિતા સમાન હોય છે. (૨) કેાઈ શ્રમણેાપાસક ભાઇ જેવા હાય છે (૩) કાઇ શ્રમણેાપાસક મિત્ર જેવા હોય છે (૪) કોઈ શ્રમણેાપાસક સપત્નીના જેવા હોય છે—એટલે કે શાકયસમાન હાય છે.
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy