SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ स्थामागचे चत्तारि लमणोवासगा पण्णता, तं जहा -राइणिए समणोवासए महाकम्मे तहेव ४, चत्तारि लमणोवासियाओ पगत्ताओ, तं जहा--राइणिया समणोवासिआ महाकम्मा तहेब चत्तारि गमा । सू० २१ ॥ छाया-चत्वारो निग्रन्थाः प्रज्ञप्ताः, तद्यथा-रात्निकः श्रमणो निग्रन्थो महाकर्मा महाक्रियः अनातापी अममितो धर्मस्थानाराधको भवति १, रात्निकः श्रमणो निर्ग्रन्थोऽल्पकर्माऽल्यक्रियः आतापी समितो धर्मस्याऽऽराधको भवति २, अवमरात्निकः श्रमणो निम्रन्थो महाकी महाक्रियोऽनातापी असमिनो धर्मस्याऽऽराधको भवति ३, अधमरात्निका श्रमणो निर्ग्रन्थोऽल्प कर्माऽल्यक्रिय आतापी समितो धर्मस्याऽऽराधको भवति । चतस्रो निग्रन्थ्यः प्रज्ञप्ताः, तद्यथा-रानिकी श्रमगा निग्रन्धी एवमेव ४, चत्वारः श्रमणोपासकाः प्रज्ञप्ताः, तद्यथा-रात्निकः श्रमणोपायको महाकर्मा । तथैव ४॥ चतस्रः श्रमणोपासिकाः प्रज्ञप्ताः, तद्यथा-रात्निकी श्रमणोपासिका महाकर्मा तथैव चत्वारो गमाः । मू० २१ ॥ टीका-" चत्तारि णिगंथा" इत्यादि-निग्रन्थाः-वाह्याभ्यन्तरग्रन्धरहिताः साधवश्चत्वारः प्रज्ञप्ताः, तद्यथा-रात्निकः-रत्नैः-भारतो ज्ञानादिलक्षणे व्यवहरतीति रास्निकः-ज्ञानादिरत्नव्यवहारसम्पन्नो बृहत्पर्यायः पर्यायज्येष्ठ इत्यर्थः, टीकार्थ-" चत्तारि णिग्गंथा पण्णत्ता"-इत्यादि--। २१ ॥ निर्गन्ध चार प्रकार के कहे गये हैं, जैसे - कोई एक निर्घन्ध श्रमणरात्निक पर्याय ज्येष्ठ होता है, दीक्षापर्याय की अपेक्षा ज्येष्ठ होता है, तपश्चरणशील होता है निर्ग्रन्थ. " चत्तारि णिग्गंथा पण्णता" त्याह-(२१) શ્રમણ નિગ્રંથના નીચે પ્રમાણે ચાર પ્રકાર કહ્યા છે – [, (૧) કેઈ એક શ્રમણ નિગ્રંથ સાનિક હોય છે એટલે કે દીક્ષા પર્યાયની અપેક્ષાએ શ્રેષ્ઠ હોય છે, તપશ્ચરણશીલ હોય છે, બાહ્ય અને આભ્યન્તર પરિગ્રહથી રહિત હોય છે, પરન્ત જ્ઞાનાવરણીય આદિ કર્મોની સ્થિતિની
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy